पृष्ठम्:भरतकोशः-३.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठाष्टगुणपर्यन्तै द्वात्रिंशचतुरादितः। ऋग्गाथा च ब्रह्मगाथा कपालं तु त्रयोदश । षण्णवतिपादै साम तदर्धेनापि च कवेित् । नान्य सप्तगीतोत्पत्तिः ऋचो वै ब्रह्मणा गीता ब्रह्मणेऽभिहितः किल । दक्षेण पाणिकाञ्चापि गाथा वै कश्यपेन च । भातृभिश्च कपालानि सामान्युक्तानि नन्दुिना। गीतकानि तु सत्रैव नारदेनेोदितानि वै । गीतकातीति । मद्रकादिसप्त गीनानि । मन्: सप्ततालप्रदीपिका अर्जुनकृतोऽयं ग्रन्थः । ध्रुवादिसप्ततालस्वरूपं विराटपुन्यै न्य | रूपयद्जु न सप्तलोकचुमणिः-कला परस्परासक्ततलेोन्नतेषु धृत्वेत्युरसप्तविलासकेषु । योक्षिप्यपादैौ खलु पृष्ठभागे तो विधत्तेऽथ च तौ शिरोधः॥ नीत्वा ततः कांस्यमयं च ताभ्यां पात्रं सतोयं कुरुते चभू:ि पुरास्थितं यत्र च चक्रानि िवधुन्वती इस्तपदाम्बुजैश्च निराश्रया नृत्यविधिप्रवीणा विलासयन्ती च दिशश्चतस्रः । मुहुः स्वनन्ती मधुराक्षराणि सा सप्तलोक्युमणिः प्रदिष्टा। षोडशाङ्गुलविस्तीर्ण घण्डिकायुतमायुधम्. सभापति सङ्गीतरीतिविदुषां भावभेदविचक्षणः। कामशास्त्रकछावेदी धर्मसङ्कद्दविग्रहः । कविः काव्यप्रबन्धान निर्माता वितदानवित्। सम्भूय स्मररूपश्च सभामध्यमुपस्थितः। संसन्मध्यथितो भूपः शाखासङ्गीतकोविदः। दक्षिणेऽस्य प्रधानेन सहिता रसिकाः किल ।। पित्राद्या वामतः प्रोक्ताः पृष्ठतसुखसेवकाः। अयेतिर्वेिदक्षिणे भागे वामतोवैद्य इष्यते । ४०१ अन्तःपुरं पृष्टभागे केचित्युपपृष्ठतः। विलासिनो विलासिन्यः पुरत:पार्श्वतोऽस्य च । त६ सभाविग्रह-मेलगाः (धिमागणीमेलन्य) (आ) स रेि म प ध नि स यन्न हस्तौ कटेिन्यस्तै युगान्मण्डलक्रमात्। अन्तर्बहिर्वा तिर्यक्रौ ससाधारण उच्यते । प्राकृतैौ तु समानौ च शेषभावेषु निर्दिशेत्। समस्वभाविकश्शेषभावेषु विनियुज्यते –गतगुणः उचनीचस्त्रोपेतं न द्रुतं न विलम्बितम् पदालैस्समं गीतं समाचार्यवसमम् ॥ सममुक्त भनाक् श्रेषस्तत्ल्यात्सहजकर्मणि । समताले लधुद्वन्द्वं विरामान्तं तद्वयम्। |० ० स्थितौ स्थितस्वभावेन सभः पादः प्रकीर्तितः । स्थिरः स्वभावामिनये रेचकोऽसैः चलै मतः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३१&oldid=99373" इत्यस्माद् प्रतिप्राप्तम्