पृष्ठम्:भरतकोशः-३.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गनेपथ्यवाक्येन त्रिधैव परिकीर्तितः। प्रसिद्ध आश्रयश्चास्य चेटचेटीविटाट्यः । हिन्दोलकस्य छावाटी बलतातसमुद्भवा ? षड्जशार्वभहीना स्यात् श्रृङ्गारे मन्द्रधैवता अथोच्यते हुड्काया लक्ष्मोद्देशं क्रमागतम् वितसिद्वितयं दैध्यें वितस्तद्वितयं पुनः । पिण्डे सप्ताङ्गले व मण्डल्ये वक्तयः पुन एकादशाङ्गले वली संभवे स्थौल्पतः पुनः। सपादाङ्गुलके स्यातां मुद्दली कृतबन्धने । स वक्ते चैतयोः कार्य रन्ध्रषट्कं तथाऽप्रत वभ्ररज्जुनिवेशार्थं विदधीतागैलात्रयम्। पश्चाद्भागेऽर्गलाद्वन्द्वमन्तरे कलशान्वितम्। ततो निधीयते मध्ये वध्ररज्ज्वन्तरे तथा। अङ्कलत्रयविस्तिीर्णा मनोज्ञाधरपट्रिका । द्वात्रिंशातंतुप्रथितरज्ज्वां कक्षाद्वयं दृढम् वध्वा निवेश्यते तद्भर्विगुणा स्कन्धपट्टिका तत्रोत्पेक्षणसंस्था च कुर्यात्पादाङ्गलेोन्मितम् रन्धैं तस्याश्चतुर्धाशे नादनिर्मुक्तिहेतवे । हुडुछैषा स्मृता अस्यां देवता सप्तमातरः । निधायस्कन्धदेशे च वादकः स्कन्धपट्टिकाम् । धृत्वा वामेन हस्तेन रम्यामुद्रपट्टिकाम् । हुडुझ वादनं कुर्यास् मज्जादक्षिणपाणिना । देकारवर्जितास्तव मज्जाकारसमन्वितान् । कुर्वीत व्यापकान् वर्णान् कादिकान् पाटकोविदः लेोके स्कन्धावजमिनामावजं च प्रचश्रेि हैौडुक्षिकस्यानुगताः श्रेष्ठा मार्दळिका स्मृताः। खदिरानौकोदूतो मितास्यो मध्येमो महान्। सिवितस्तिर्भवेद्दीध्य षष्टथङ्कलसुविस्तृतः। पञ्चाङ्गुलं भवेत्तस्य मुखं सध्यापसव्यकम् । चतुर्विशाङ्गलं लोहं दक्षिणं वलयं भवेत्। वामाल्यवलयं वल्ल्यो कुर्याकिंचित्ततोऽधिकम्।। चतुरङ्गलमुत्सृज्य वामस्ये लेोहपक्षिकाम् । अङ्गुलत्रयविस्तारां दृढाकम्पे विवेष्टयेत् । मोक्षदेव ९८२ कलशाश्च भवेत्सप्त रीतिकोरि विनिर्मिताः ?। परितः कीलेितास्तेषां चतुरङ्गलमन्तरम् । रन्ध्राणि तेन मानेन कुर्यात्सध्यात्वचर्मणि आवेष्टय कलांस्तांश्च वलयं लोहनििर्मतम् । आकृष्य सुवढां कुर्यात्सप्तरन्भ्रनिबन्धनैः। षाण्मासिकस्य वत्सस्य धृतस्यादाय पारिकाम् । हौडुक्का हस्तपाटा विखपाटावपाटकौ हुडुधा एव संमण्डिढकाभेरीसमुद्भवा । कंसारघर्घरीकम्रामार्गलीसंभवात्तथा ।। क्रमादष्टादशपदेष्वेते पाटा: प्रतिष्ठिताः। द्वादशादिपदेष्वस्ति विशेषः सोऽभिधीयते । ढक्षाकुडुक्करटा प्रोद्भवा द्वादशेऽधिक स्रयोदशे सेलुकाजानिस्सानोत्थाश्चतुर्देशे । घण्टोद्भवाः पञ्चदशे पदे सप्तदशेऽपि च किरिकिट्टभवा अछादशे पाटा अमी स्थिताः ।। वीरदण्डयां वनिभवा अधिका: संप्रकीर्तिताः ?। वण्य वाग्गेयकारेण तालरागार्णवः स च । प्रबन्ध: पृथिवीभत मुरारिीतये कृत दण्डहस्तः समनवो विदुरमूलहस्तक । रेचको भ्रमरो विद्युद्विलंसश्चार्धकर्तरी । अलमको रेफसप्तपाणिस्तु परिव्यस्तकः । इति षोडशापाटाः स्युः सर्ववाद्योपयोगिनः । प्रायेणैतान् प्रयुञ्जन्ते हुडुझायां मुनीश्वराः । अथोदाहरणं तेषां वक्ष्ये लक्ष्यपुरःसरम् हुरमर्थी आलातै परिवत्यौ पादै पृष्ठगत यथा अलातांौ पृष्ठगते शीघ्रमन्यांघ्रिलङ्गने । लबयेदङ्गिण्यन्येन प्रोक्ता हुरमयी लटैः ।। हृदयङ्गमः ताभ्यः कियत्यो वक्ष्यन्ते कामसञ्जीविकास्तु या पताकं हृदये न्यस्य करे न्यासोऽपसारिते ।। भः