पृष्ठम्:भरतकोशः-३.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदेवाङ्गं बहिः क्षिप्त्वा भ्रमणाद्वदयङ्गभाः । भ्रामे यन्न स्मृतोऽभ्यासस्तद्वसुन्निपुरःसरम् । हेतवः पञ्च अत ऊध्र्वं प्रवक्ष्यामि विकल्पान् पञ्चहेतुकान् जातिः स्थानं प्रकारश्च प्रमागे नाम चैव च ।। ज्ञेयो ध्रुवाणां गानझैर्विकल्पः पञ्चद्देतुकः । वृत्ताक्षरप्रमाणं हि जातेिरित्यमेिसंज्ञिता । समाधैष्मिाभिश्च प्रकारः परिकीर्तितः । षट्कलाष्टकले चैव प्रमाणे द्विविधे स्मृते । यथा गोलकुलाचारैनृणां नामाभिधीयते । एवं नामाश्रयोपेतं ध्रुवाणामपि वेष्यते | हेमन्तकालाभिनयः सङ्कोचनाच गात्राणामभिलाषाघ पावके हेमन्तसमयी नाट्यचतुरैरभिनीयते । हेला-सात्विकभाव प्रौढेच्छयाऽतिरूढानां नारीणां सुरतोत्स मधुविस्तारमालम्ब्य हेला सा परिकीर्तिते । सग्रीवा रेचको नेत्रभ्रविकारोपवृंहितम्। शृङ्गारनिर्भरो हाप एव हेलेत्युदाहृता धानि वलिश्च बछिपाटश्व घक्ताभेः । गडप्पणी । अनुश्रवणिका हस्तो - ४ध त्रिगुणा तत ।। पञ्चहस्तः पञ्पाणेिवोधं स्यात्पञ्चकतेरी। ततश्चन्द्रकलामेतान्याहुराद्यास्त्रयोदश प्रायेणैतानि दृश्यन्ते हुडुझायां परेष्वपि ।। द्वादशाक्षरपादोऽन्यो भागैकफलभाक्प्रभोः। हंसके च रसे वीरे गीयदेशे खराह्वये। लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतं नात्र्यशाले शुभः ९८३ हत्तौ विधाय हंसास्यौ यक्ष हंसीर नर्तकी अतिरम्यांत्रिविन्यासैर्नानागतिमनोहरम् यदा नृत्यति हंसाद्यः कलासम्सनोतिः । नर्तकी दक्षिणे पाश्र्वे विधाय भकरं रम् श्रीणां विभ्रमभेदेषु स्थापनीयः स्तनान्तरे ! निर्वेदादिषु भावेषु शृङ्गारादिरसेष्वपि । रोमाञ्चाद्यनुभावेषु प्रयोक्ष्योऽवै यथोचितम् ।। चार्या तदाख्यया झेयं करणं हंसकुपुतम् । करौ सामान्यतः प्रोक्तौ क्षुःपादानुगाविह चार्या एव द्विरावृत्त्या भट्टतण्डुरिदै जगौ । रागो वसन्तनामा स्याद्यस्यां ताले द्वितीयक्षः । वृत्तिरारभटी रीतिलौटी रौद्ररसः पुनः । वर्णो रक्तश्च देवी तु चामुण्डा क्षस्रजं कुलम् । समासाद्विवियन्यासः प्रोक्ता इंसाबती तु सा विभावसुगणाः पञ्च समीरणगणेोऽअत । इत्येला लक्षणयुतामुवाच कुलशेखरः ॥ हंसावत्यां कामगणाः आदौ मध्ये तथा प्रान्तेऽनुप्रासैः संयुतो भवेत् । हंसावती कामलेखा कणांटः परिगीयते । स देवता वैश्यजातेिः प्रत्येकं करणलये । हंसी-गति हंसस्येव गतिर्मन्दा मन्दध्यावर्तनान्तरा । या कौशालाहंसलीलागतिः सा प्रेोच्यते नटैः । सङ्गीतभुक्तावली देवेन्द्रकृता