पृष्ठम्:भरतकोशः-३.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतलक्षणविस्तार स्थानादिन्यासभेदेन संभवन्तोऽप्यनेकधा कियन्तीऽपि मया प्रोक्ता करा विस्तरभीरूणा । दृष्टिभ्रमुखरागायैरुपाद्वैरपि पोषिताः। व्थक्ताश्च करा योज्या रसभावप्रकाशुकाः भिनेयेथूत्तमेषु फालस्था मध्यमेषु उत्तमे निकटस्थाः स्युः मध्यस्था: मध्यमेषु च । मध्यमे सात्त्विके प्रोक्तो मध्यमोह्यल्एसात्विके । प्रचुरः सबुधैरेवं प्रचारस्त्रिविधस्मृत । नियोज्यास्तूत्तमैः पात्रैः प्रत्यङ्गायुपहिताः। सुव्यक्तलक्ष्मणाः कार्य सैष्ठवाधिष्ठितास्तथा। नीचैस्तैस्ते प्रयोक्तव्या: लोकवृत्तसमाश्रयाः । तन्द्रिते भीते व्याकुले च जुगुप्सिते ग्लाने जरार्दिते सुझे ज्वरिते शोकपीडिते । शीतातें व्याधिते मत्ते विषण्णेोन्मत्तयोरपि । चिन्तान्विते प्रमत्तेऽपि निश्रेष्ठ तापसेऽपि च ।। न कराभिनयः कार्य इत्युक्तं पूर्वसूरिभि ये करास्त्वन्तरं भावं सूचयन्तीह ते मताः। मूर्छितादिष्वपि प्रायः करः कर्कटकादयः। सर्वेऽपि मिलेिता हस्तास्त्रिषष्टिः सूरिभिर्मताः। हस्ता रिक्षेः पताका स्यादूर्व घलितरुपक: हारदामविलासकम् भुजार्वसांतरं गत्वा युगपत्पार्श्वयोर्द्धयो एते ता यत्र तत्प्रोक्तं हारदामविलासक्रम्। ६९ नानावस्थान्तरकृतो हाव इत्यभिधीयते । ९८१ क्षारशेखरः वेमभूपालः आवात्समुत्थितो हावो एावाद्धेला समुत्थिता । शृङ्गारप्रौढिमा हेला कार्या वने हि यः ?! हास्ये प्रयोक्तव्यानि पक्षानि हासः बालकादिवचोचेस्वैषभ्ये जनिता हेि या । चेतसो विकृतिः स्वल्पा स हासः कथितः खलु ॥ दीर्घत्वरहितो हास्य स्मितं च हसितं चैव विहसितं साहसितम् भवेत्प्रहसितै चापि तथाऽतिहसितं भवेत् । षड्भावसंश्रितं हाश्यमेवं षड़िधमुच्यते । हास्यं नाम रसः शिवप्रियतमो हासविधावप्रतो हर्षादप्यनुभावतः सुखमयः सम्पद्यते पञ्चधा स्रीनीचप्रकृतिर्निगूढविषय: सभामकाणां प्रिय शृङ्गारानुगत:स्वयं निगदितो देवेन काभद्विषा। हास्ये प्रयोक्तव्यानि पात्राणि स्रीनीचबालमूर्खादि विषयो हास्य इष्यते। प्रहासश्धतिहासश्च धीराणां नैव दृश्यते । स्मितै विहसितं चैषां प्रथलेष्वपि हेतुषु। विपर्यासेन वैषम्यं नाटकादौ विशेषतः । स्मितं च हसितं चापि विशिष्टानां प्रकीर्तिताम्। मध्यमानां हिासश्धावहासचैव दृश्यते । प्रहासेऽप्यतिहासश्च मन्वानामिह जायते। विरुद्वैश्चेष्टितैस्तैर्विकृतैरुपभूषणैः । विकृतैरेव वचनैरन्यैहाँस्यरसोद्यः। शाङ्काऽसूथाऽवहित्थं व निद्रा चपलता मतिः ।। ग्लानेिकामश्च लज्जा च हास्यभावा भवन्त्यमी । स्थायी भावोऽस्य हासश्च कथितो भरतादिभिः ॥