पृष्ठम्:भरतकोशः-३.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्तकानामशीतित्वम् सम्प्रदायाद्युक्तिबलाछोकाचाव विशेषधीः। ऋभादशीतिरेवं युः सर्वे सम्भूय हस्तकाः । ता प्रसारितं कुञ्चितं च रचितं चोचितं तथा । अपवेष्टितकै धापि प्रेरितोद्वेष्टिते तथा ।। व्यावृत्तपरिवृते च सङ्केतस्तदनन्तरम् । विहं पार्थटीकेति प्राणा दशा इस्तगाः । हस्तपाटत्वमप्येषां हस्तेनोन्नमतो मतम् । त एव तलपाटाः स्युस्तलसंयोगसंभवाः । तानुत्प्रेक्ष्य यथा धर्ण चत्वारो नन्दिनोवित : युरेकविंशतिर्हस्तपाटा वाद्यसमाश्रयात् ।। षोडशान्ये हुडुकायां प्रायिकत्वे व्यवस्थिता हस्तपादा अपाटाख्या अष्टौ विषमसंशिनः ॥ उत्फुलः खलकचैव पाण्यन्तरनिकुट्टकः। दण्डहस्तः पिण्डहस्तो युगहस्तीऽर्धहस्तकैः । स्थूलहस्तोऽर्धार्धपाणिः पार्श्वपाण्यर्धपाणिकौ । कर्तरीसमकर्तयों तथा विषमकर्तरी । समपाणिश्च विषमपाणिः स्यात्पाणिहस्तकः। नागषन्धावघटकैः स्वस्तिकश्च समग्रह इत्येकविंशतिर्हस्तपाटाः स्युर्मुरजादिषु तलप्रहारः प्रथमः प्रहारो वलितस्तथा गुरुगुम्फितसंज्ञश्चार्धसञ्चत्रिसश्चक विषमभ्यस्त इत्यष्टौ अल्पे हस्तप्रचारः स्यात्प्रत्यक्षे भूरि सात्विके । परोक्षे प्रचुर: स स्यान्मध्यमे मध्यमो मतः। कार्याः सुव्यक्तलक्ष्माणः पात्रैरुत्तभमध्यमैः । स सौष्ठवा सुनीचैस्तु पाणयस्तद्विलक्षणाः । ९८० प्रसारणं धुचितं च रेचितं चापि पुंखितम् । अवेष्टितकं चापि प्रेरितेोद्वेष्ठिते अपि । व्यावृत्तपरिवृत्तश्च सङ्केतस्तदनन्तरम् । हस्तशाणविधि भणिबन्धाभिधायां तै करौ सम्यक्प्रसारितैौ। रेचिताख्यमिति ख्यातैौ सर्वहस्तेष्वयं विधि हृतभेदा उत्तानः पागचैव तथाऽधोमुख एव च । स्तप्रचारस्त्रिविधो भरतेन प्रकीर्तिताः । कचित्त उसानोधःस्थल: पातलो हस्तोऽग्रतस्तलः । स्वयंमुखललोध्र्वमुखोऽधौवदनस्तथा । ऊध्र्वगोऽधोगतः पागतो हस्ततिरोगतः । सम्मुखात इत्याहुः हस्तान् पञ्चदशापरे ।। हस्तरेचकलक्षणम् हस्तयोमणे तूर्णे सभै तद्धस्तपक्षयो पर्यायः क्रियते यत्र स भवेद्हरतरेचकः । प्रोक्तं इसद्वयै कैश्चिदसंयुक्तो निक्षुश्चक युक्तो द्विशेिखरे नृत्यहस्तकैौ वरदाभयेः । अनामापार्श्वसंलग्रा चतुरस्य कनीयसी । समं शिखरथेोर्योगात् भवेद्विशिखराभिधः। शापार्थमङ्गलीस्फोटे भामिनीकोपकर्मणि । अस्य विश्रेषणाविधैौ नारतीत्यभिनयो बुधैः। अतः स्वलतर्गौ स्यातां क्रमेण वरदाभवेत् सङ्गीतनारायणे मोक्षदेव जायनः