पृष्ठम्:भरतकोशः-३.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूीनां त्रितयं प्रोक्तं तद्दिधा परिकीर्तितुम्। भौमाकाशावेिभेदेन स भाद्यत्पर यदि । छारणानि ट्धादन्ते सूचीं प्राकथितानि तु । सूच्यन्तानि तथा तानि चायन्ते इति सूरयः । मध्यमासङ्गताङ्कौ चतुरक्षप्रदेशगौ। सर्पशीर्षी क्रमाथैक् ग्रसरन्ती प्रदेशिनीम् । बहिः प्रसारितं चैौ यदि सूचीभुखौ तदा। पताकौ अथर्म शायौं व्यापृतपद्दिवर्ततौ । भ्रान्त्वा प्रसारणं चात्र विशेषं केचिदूचेिरे अध्यप्रसारिताङ्गुष्ठं सर्पशीर्षाकृती करौ । रवेितस्वस्तिकौ केचिदूचुः सूच्यास्यलक्षणम् सूडशब्दोऽत्र देशौ मा गीताल्यर्थः प्रकीर्तितः । छायालगेतिशब्दापभ्रंशः सालग इत्यम् एष साळगसूडाख्यः सप्तधा कथितो बुधैः । तथा चोक्तं भारतीये तत्रैव शुद्धश्छायालगश्चेति द्विविधः सूड उच्यते । एलादिः शुद्ध इत्युक्तो भुवादिः सालगो मतः ॥ इति सोक्षः शुद्धसूडः प्राक् सालगस्वधुनोच्यते। आद्यो ध्रुवस्ततो मट्टः प्रतिमट्ट निसारुक डुतालस्ततो रास एकताळीत्यसौ मतः ।। इति तुच्चः अन्भरासैकाताप्तीभिरष्टाभिः सूङ उच्यते । इम्मीरः सूडलेिक्रमे विप्रकीर्गाः सुडक्रमस्य मध्ये चेदसावालेिक्रमो भवेत्। सूडाक्रिमसंधन्धाद् द्वात्रिंशदिति कीर्तिताः ।। ततोऽन्यान्विप्रकीर्णास्तान् प्रसिद्धाम् कतिचिदुवे श्रीरङ्गः श्रीविलासः स्यात्पञ्चअङ्गिरतः परम् । पञ्चाननो मातलेिको त्रिपदी च चतुष्पदी । हमीरः सोपोहनास्तद्वेिला वा ध्रुवा सधएनीमुखाः । भूवधारप्रवेशार्थयुक्तोऽस्मिन् पूर्वमेव हि । सूत्रधारः स्मृतो नान्ये सूत्रं धारयतीत्यतः । विद्वान्वाग्मी कविर्दक्षस्तौत्रयविचक्षणः । नाट्यप्रयोगकुशलो रसभावविवेचकः। नानादेशसमुदूतवेषभूषाविशारद् कामशास्ररहस्यो जानाशिल्पविचक्षणः। हतभप्रकृतिर्नाट्याचार्यः स सूत्रधारकः । स्रावधारपठिता आर्या सूत्रधार पठेदार्यामथ शृङ्गारमञ्जलाम् रतिकेलिभमवलयस्फुटमुण्डितगण्डमाननं भुकुरे सनखक्षरितधिया स्थगयन्ती जथति वलभा इम्भोः । चतुरश्रव्यश्रमेदाििवधः स पुनधिा शुद्धचेित्रविभेदेन पृथगेवं चतुर्विधः । करणाङ्गहारराहित्यं शुद्धता चिक्षता पुनः । तत्सद्भावोऽथ चेिक्षाचैर्मार्गेर्भिन्नधुवा चतुरश्रस्तथा ऽयश्च: षड़िधः कैश्चिदिष्यते । केषांचन मते मिश्री द्वयं संमिश्रणान्मिथः ।। सूलधारस्य गतिप्रचाराः सूत्रधारः सललितैः पाश्चक्रान्तक्रमोद्यतैः । तालवाद्यलयोपेतैः पादैः प्रकृतिकोमलैः । रङ्गकोणं समुद्दिश्य सम्यक् पञ्चपदीं व्रजेन्। गमने पश्चपाद्यास्तु वेपमानाङ्गिणा भवेत् । विक्षेपो दक्षिणे च स्याद्देवं सर्वासु दिक्ष्वपि । परिवृत्तिरतयैष कोणेष्वन्येष्वपि क्रमात् । पृथक् पृथक् पञ्चपदीं विदधानो नटाग्रणीः । सह मध्यपदे नाट्यपदानामेकविंशतिम् । कुम्भः