पृष्ठम्:भरतकोशः-३.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोगैश्चापि सम्पूर्ण सुकुमारमथोच्यते । लावण्यं गुणसंपूर्ण लघुमायाक्षरावितम् । स्वरेण पदसंयुक्तछन्दसा वर्गसंयुतम्। सुमानं च सुतालं च सुगीतं तेन भण्यते । स्वरो वर्णश्च चालश्च स्पष्ट घटयतेि त्रयम् । सुन्दरध्वनिसंयुक्तः सुघटं तं प्रचक्षते । महान् यः स्निग्धमधुरो वह्न्यापि च ते झै। एष ध्वनिः सुघोषा स्यान्मन्द्रे ते घोषजा मताः । कुम्भः सुतीक्ष्ण इव यस्तारे स्वरः पूर्णश्रुतिर्भवेत्। सुतीक्ष्णः प्रोच्यते स्थाय: स्वरमर्मविशारदैः । यत्रौऽवल्यं भवेद्रार्ग कथ्यते स सुदेशिक्षः । यो वलभो विदग्धानां ............ ॥ सुन्दरः-मण्ठक गुरुद्वन्द्वं लघुद्वन्द्वं ताले त्रिपुटसंज्ञके । सुन्दरो गीयते तेन वीरे वाऽप्यते रसे । त्रिपुटतालः ऽ ऽ ।। गान्धर्ववेदे वंशकण्ठध्वन्येकतां गतम् । कुम्भः भरत गान्धवे सुप्तम्-व्यभिचारिभावः सर्वेन्द्रियसंमेोइजनित निद्राधिकरण िकश्चित्पदार्थविलोकन- , ९६९ कुम्मः ! | पता मन्दालिवली पशिखेवाङ्गस्य चालनम् । सुलाशब्देन तदज्ञेयं वंशो धपारिभधुरीतेितिरीशाङ्ककाहलाः । डैोडही मुरली बुझाश्धङ्किकास्त्रनाड्यः । शृङ्गला पिकवश्ध चर्मवंशस्तथाऽपर एते सुषिरभेदाः स्युः कथिता पूर्वसूरिभिः । तत्र वैश्ध पाठी च धपाश्मुह्री तथा । करः सूकरः कोमलो ध्वनिः। ससूचा स्यात्पिण्डिका अन्धावङ्करः श्रृङ्खलादिभिः। उभयं स्मृतमारोहोऽवरोशेऽदुर ईरितः। चाभिनय भविष्यदर्थानुगमाद्वाक्यार्थो वाक्यमेव वा । यत्वाहैः सुच्यते पूर्व वचनाभिनयस्ततः। सूत्राभिनयनो नाटये वेदिभिः प्रतिपादितः । न साक्षान्मरणं तस्य सूचकां दर्शयेद्दशाम्। तदनन्तरसम्भूतां दर्शयेत्सुखिनी दशाम् । यस्यां विन्यम्य चरणं क्षितौ पार्थेन तं थुनः। प्रसारयेतु तीक्ष्णाग्रे सा सूची गदिता बुधः । मोक्षदेव कुम्भ