पृष्ठम्:भरतकोशः-३.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनध्वनिरिवागयन्नूध्र्ववतूोक्षरैः स्खलन्। हीनस्वरेण संयुक्तः स साम्बक इति स्मृतः। सारङ्गी-वीणा गम्भीरा पानसी वाऽपि सारदारुभवापि वा । त्रिवितरितमिता दैध्यें शिरः पञ्चदशाङ्गुलम्। ततु सर्पफणाकारं तन्मध्ये शिखरो भवेत् । गलभागे क्रमान्न्यूनं तस्मादुद्वन्तकर्णिका ।। अस्या अधः स्थितो दण्डे दैध्यें सप्तदशाङ्गल । स्थूलमूलः कृशाङ्गश्च क्रमेण वलितो भवेत्। दण्डस्य शिरसश्चैव गर्भ शून्यं च कारयेत्। दण्डस्य पृष्ठदेशे तु शिरसः श्रेोडतस्तथा। खारीगृहं भवेदस्याः सारङ्गद्याश्चतुरश्रकम् । दैष्यें षडङ्गुलं प्रेतं प्रशत्ये चतुरङ्गुलम्। शून्यो गर्भश्च तस्याथ गाम्भीर्ये चतुरङ्गलः। तिस्रस्तस्यैव मोटिन्यो विन्यस्यास्तद्विलत्रये । अग्रं तत्र सुचूडं स्यात् यथा देवकुले तथा। अस्याः शिरः पिधातव्यै कच्छप्या इव चर्मणा। स्थाप्या मकरेका तल रेल्वाङ्गष्ठविनिर्मिता । शाग्रे कलिका देया साचिरैकास्थिता भवेत् । ॥ तिस्रः तन्यः पट्टमत्रभवाः स्थाप्या अनुक्रमात्।। अश्वपुच्छसभाक्रुटैः वालैरस्य गुणो मतः । तै घृष्टासालनिर्यासै तेन तंत्रीस्तु वादयेत् । एषा सारङ्गिका वाद्या तद्ज्ञानामुपदेशतः । सीतारामणे सालगसूडभेदा केचित्सालासूडस्य भेदमन्यै प्रचक्षते । प्रो मण्ठो रूपकै चाट्टतालेो यतिरेव च । प्रतितालस्तथाचैकतालीयेवै स सप्तभि:। तत्र कल्प्यस्तथा तालो महन्यासाभिधानकौ । यो पदादौ पदान्ते वा ह्यतीत: रपशैरञ्जितः । स कल्यो भण्यते विद्भिः पदाद्यन्यस्थ च महः ।! य उद्वाहादिधातूनां समाहिं ज्ञापयेदथ । ताळताडनभेदोऽसौ ताल इत्यभिधीयते । ९६८ गीसादौ तु भवेत्कल्यं तालः कल्थसमापने भध्ये कलासो विज्ञेयः कैश्चिदेष विधिः स्मृतः । सिंहनादः-ताल यगणो लगुत्सिहनादृताले प्रकीर्तितौ। आलाताङ्किपुरः कुर्यादूर्णनाभमपि द्रुतम्। यथाऽङ्गान्तरमप्येवं सिंहविक्रीडितं तदा। विषयोऽरय विनिर्दिष्टो रौद्रायः परिश्रमः। कुञ्चितं तत्परानन्दनिर्भराभिनये भवेत् । सिंहविक्रीडिताललक्षणम् सिंहविक्रीडिते ट्टिस्युर्लपगालपगालगौ। |ऽ ऽ । ऽ ऽ । ऽ ऽ । ऽ ऽ । ऽ कनिष्ठाङ्गुष्ठकौ लझावधोमुखमुपागतौ । तर्जनीमध्यमानामा तिस्रोऽङ्गल्योतिसंहत । यत्रादौ सिंहवदनाकारः सिंहस्य उच्यते । एष सिंहास्याभिनये मेलने द्रवचूर्णयोः। अधोमुखाङ्गुष्ठकेोधै लग्रामा चेत्कनिष्ठिका। मध्यस्तिस्रोऽधसंयुक्ताः स सिंहस्यादुदीर्यते सिंहास्याभिनये त्वेष मेलने द्रवचूर्णयो । सङ्गीतनारायणे गाने मुहुर्मुहुश्चैव सत्कृतिं च करोति यः नृत्तरावली सुकराभासः, दुष्कराभासश्च ये। दुष्करोऽपि सुकरवदाभाति च ध्वनिः सदा। विज्ञेयः सुकरामासः सुकरो दुष्करो यथा भासते दुष्कराभासः विज्ञेयः स्थायवेदिभिः । कुम्भः