पृष्ठम्:भरतकोशः-३.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गतागतैर्भवेदेवं विकृष्ट रङ्गमण्डपे। अयश्ररङ्गे सूत्रधारस्यश्रां पञ्चपदीं ब्रजेत् । चतुरश्रभिधे रङ्गे चतुरश्च गतिं भजेत् । हस्तोपरि न्यसेद् दृष्टि यत्र दृष्टिस्ततो मनः। मनसेि स्थापयेद्भावं यत्र भार्थी रसस्तत गीतमालम्बयेदङ्गेरर्थ हस्तेन दर्शयेत् । भावं तु नेत्राभ्यामङ्किभ्यां तालदर्शनम्। नृत्ये तत्त्वविचारः सूनुशब्द इति स्मृतः । लक्ष्यप्रवीणे स हि शास्रवेत्ता शास्त्रप्रवीणे स हि दक्ष्यलक्ष्यः। यो वेत्ति लक्ष्य सकलं च शास्त्र वाग्गेयकारश्च स एव सूरि ॥ धुवादिसप्ततालश्च खरभाषापदान्यपि । स्रगैः प्रगायन्ते सूलाद्यमिति कथ्यते । नकुंटं खड्गकं चैव त्रिविधं सैप्रयेजयेत्। सैन्धवीमाश्रितां भाषां ज्ञेयं सैन्धविकं बुधैः ।। पवाद्यादिसंयुतं युग्मतालकृतं तथा । वितस्तालेिमार्गेण सैन्धवं वाद्यमिष्यते । सपार्श्वयं स्वस्एमप्यत्र प्रकुर्वीत विचक्षणः । कुम्भैः सैन्धवी भूरिगान्धारा षड्जधैवतकम्पिता । सन्यासांशेत्युपाङ्गानि वराद्याः कथितालेि षट् । सैन्धवलक्षणम्-लास पात्रं वञ्चितसंकेतै पाठं नाट्यन चोज्झितम्। भाषा च सैन्धवी यस तण्झास्तत्सैन्धवं विदुः। नृतरावली कुम्भः ९७१ सोपोहलाः उत्थापिन्याट्यः ध्रुवाः उत्थापिन्या ध्रुवायः स्यात्कलाष्टमुपेोहनम्। पट्कलं परिवर्ताया ध्रुवाया: स्यादुपोहनम्। अर्चिताया भुवाद्याः स्थाहिकलं त्यादुपोहनम्। उपोद्दनं स्यात्कलं विक्षिप्ताया उपोहनम् । स्वराः सप्ताङ्गपाटाश् भालिनीच्छन्दसा पद्म् । दातृनेसृप्रबन्धानामभोगे नाम सुत्रिणी । सोमवलुभसंज्ञे स्यात्प्रधन्छे बन्धहारिणी । सोमराजदेवः आसीतम्भीरलक्ष्मीहठतरुणदृढप्रौढवल्गात्कृपाणः सङ्गमोक्षापचापेत्कटफुलनलिनीषण्डचण्डांशुरूपी द्वास्थः श्रीभीमभर्तुपभुकुटमणेः श्रीजगद्देवनामा सस्य श्रीसोमराजः समजनि तनयः काश्यपीकल्पसूक्षः । श्रीरागो रागिणीयुक्तः शिशिरे गीयते बुधैः। वसन्तः स्वसहायैस्तु वसन्तार्थे प्रगीयते भैरवस्वसहायैस्तु ऋतै ग्रीष्मे अगीयते । पञ्चमस्तु तथा गेयो रागिण्या सह शारदे । मेघरागो रागिणीभिर्युक्तो वर्षासु गीयते । नट्टनारायणो रागो रागिणया सह हेमके । यथेच्छयाऽवगातव्यः सर्वर्तुषु सुखप्रदः । संयुतहस्तेषु योगप्रद्स्य लक्षणम् पताकावग्रसंयुक्तौ हस्तौ योगप्रदो भवेत्। अन्योन्यप्रीतिकरणे मेलनेऽपि विधीयते । पृथ्यां स्थित्वांसयुग्मेन कृत्वा चैवोत्कटासनम् करणञ्चाश्चितै कृत्वा धृत्वाऽङ्गान्तरसश्चरे ।