पृष्ठम्:भरतकोशः-३.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोट्टयितं कुििमतं बेिब्बोकं ललितं तथा। विहृतं चेति विख्याता दृश खीणां खभावजाः । सात्विङ्करसनिर्णय अत्र दुःखमदुःखेन सुखश्वासुखेितेन च नाभिनेतुं क्षमं तस्याद्दतयाभिसृतेन च। द्रष्टव्यावश्रुरोमाञ्चाविति सात्त्विकनिर्णयः । सत्त्वं रजस्तम इति प्रथिता गुणा ये चित्तं तदात्मकमिहोपदिशन्ति सन्त सत्वोत्कटं मनसि ये प्रभवन्ति भावा स्ते सात्त्विका निगदिता मुनिमिः पुराणै शुद्धं स्यात्वन्मते सयं केषाञ्चन मते पुनः। बीजस्थानीयभव्यक्तरूपं सत्वमुदीरितम् । मनसा सहितं चास्मत्तत्वमेव कचिन्मते । सत्वशब्दाभिधेयं यत्स्थानं तत्सात्त्विकं भतम् ।। नृत्यिका आङ्गिकेष्वेव पर्यवस्यिन्त तत्त्वतः। नटस्यातत्स्वरूपस्य किं तादात्म्यमतो न हि। सम्भादीनां सात्विकत्वं केवलानामिहोदितम् । सात्त्विकानां प्रचारकारणम् एवं तथाविधे बुध्द्यध्यवसायेऽष्टकस्य तु। मानसैकाश्यहेतुत्वे यौगपद्योद्याप्तितः । वाह्यवाष्पाद्यष्टकस्य यौगपद्यादयोऽपि च । तत्र साभयन्तरं चेत्किमवान्तरकल्पनैः । सात्त्विकानां मनसो हेतु तस्मादनन्यमनसो जायन्ते ते तु सात्विकाः । स्तम्भादीनां न चैवं स्यात्समाधीनान्तु मानसम्। हेतुः समानकालीनोऽष्टकाद्येन निमित्ततः। तद्वाष्पञ्च नटे थै यो नदबुद्धयवसायका । ९६४ कुन्: कुन्म कुम्भः ते युनैटगतानां तु बाह्यवाष्पादिहेतवः। एवै ते सात्विकाः'सयेनाद्यताः संसदि स्फुटम्। साविकादीनामाङ्गिकसिद्धि अतिप्रसक्तिभुख्येषु दोषरूपस्थितेषु च } सात्त्विका आङ्गिकेष्वेवमुच्यन्त इति साम्प्रतम् । सस्मान्मुख्याभिनयने वागङ्गप्रभुका मता । तैलाभ्यत्तेन गात्रेण लघ्वाहारो निजतश्रमः । स्तम्भे वा भितिदेशे वा निस्तन्द्रः तत्तदभ्यसेत् ।। रूक्षाहारं शाकमन्लं सकण्टकरुषानपि । वर्जयेत्साधने तेषां भोजनोपरि नाभ्यसेत् ।। यायाश्च शादेवोक्ता भरतादिश्चतुर्विधः । परं युद्धे प्रयोज्यस्स इति नात्र मयोदितः । तदुक्तम् युद्धे परास्तशक्षाणां क्रमाद्वारणपातने विधातुमुचिता गंाखवलनान्याय उच्यते । नाट्याङ्गानि मयोक्तानि परमुद्देशमात्रतः। विशेषलक्षणान्येषां ज्ञायन्सां तत्तदाकरात् । ज्ञेयानभिनयैरेव यान्न केवललक्षणैः । तन्नालेखिषतैतानि मया बाहुल्यभीरुणा ।। साधारणम् अक्ष साधारणं केचिद्वदन्ति स्वरकोविदाः । षड्जगै मध्यमं चापि केशाप्रवदणुत्वतः । कैशिकै नाम ताता कश्चिद्वायति वा न वा साधारणं तु पङ्कजस्य निरिभ्यामुपजीवनात् । साधारणं मध्यमस्य गपाभ्याभुपजीवनात्। इतो तद्विविधं षड्जमध्यमाभ्यां विशेषणात्। प्रामसाधारणं केचिद्वादिषुरतद्विदः । कटिदेशगतौ हस्तौ तिर्यग्यदि विलोडितौ। ततोऽन्तर्मण्डलभ्रान्तावथवा बहिरेकदा । यक्ष साधारणमद्श्वालयं कथितं तथा ।। कुम्भः