पृष्ठम्:भरतकोशः-३.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संपारणकृता साधारण -मूर्छन क्रमयुक्ताः स्वराः सप्त मूर्छनात्वभिसंज्ञिता सत्पञ्चकस्वरास्तासां षाडौडुविता स्मृताः । साधारणकृताश्चैव काकलीसमलंकृत । स्वरसंयोगतो जातिसैोगात्पुनर्मत चतुर्धावं तु निसग मध्यमाश्रयो भवेत्। काकलीसाधारण त्यातू षड्जसाधारणं पुनः । निषाद्र्षभाभ्यां च षड्जाद्यन्त श्रुतिद्वयम् । परिग्रहीते भवति तथान्तरविशेषितम् । साधारणं तु गमयोः श्रुतियुग्मपरिग्रहात्। भध्यमाद्यन्तःसंश्रित्य श्रुतियुग्मं मौ स्वरौ गृहीत तत्र विज्ञेयं मध्यसाधारणं बुधैः। यद्दत्र मध्यमस्योक्तं बुधाः साधारणं स्फुटम् । मध्यम एव स्यात् तदिति प्राज्ञसंमतम्। स्वस्थानाद्वयच्युतस्वीयै स्थानमप्राप्तवान् स्वरः । साधारणं तु तद्भावो भावप्राधान्यतः स्मृतम् अत्र साधारणं केचिद्वदन्ति स्वरकोविदाः । षड्जगं मध्यमं चापि केशाप्रवदणुत्वतः। शिकं नाम तद्भाता कश्चिद्रायति वा न वा ॥ साधारणं तु षड्जस्य निरिभ्यामुपजीवनात्। साधारणं मध्यमस्य गपाभ्यामुपजीवनात् । इतो तद्भद्विविधं षड्जमध्यमाभ्यां विशेषणात्। ग्रामसाधारणं केवेिदवादिषुरतद्विदः ।। ग्रामे तु मध्यमे नूनं चतुःश्रुतिसमाश्रयात् । षड्जतानात्ते षङ्कजम्रामिकलक्षणे। चतुःश्रुतिकतामास्ते धैवते मध्यमाभिधाम्। षड्जे गते भवेलक्ष्म षडूजप्रामस्य यत्र तु । एकप्रयोगे दृश्येते ग्रामे साधारणत्वत तुल्यक्ष्यतया. तख प्रामसाधारणं मतम्। श्रिते वेिकारेऽनंशत्वमन्यत्वं वागनीश्वरौ। प्रयज्येते यथा काकल्यन्तरत्वे तथोच्यते । ९६५ यद्वा षड्जै समुचार्य ततः झाकूलेि वदेत् पुन: ६डू प्रेोचरेव प्रयोगः क्रममाश्रितः। घकाकल्योरन्यतमं प्रेोचरेत्स्वएतत्ववित्। ऽधायै मध्यमं पूर्वं अगुंजीतान्तरर्षभौ। ततश् मध्यमो प्राह्यस्तत्पदान्यतमोऽपि च । एतै धर्मो यत्र शाब्दे विद्येते काकलीति सः । अख साधारणं षड्ज षड्जग्रामेऽनुसम्भवि । साधारणं मध्यमस्य मध्यमग्राम एव हि। षड्रजग्रामे क्राकी हि विद्यते नान्तरस्वरः । स चेद्वापतेत्तर्हि काकलीस्वरसंश्रयात्। अन्तरो मध्यमग्रामे नित्यमेवावतिष्ठते । तत्रचेत्काकली छापि दृश्यते सांतरराश्रयात् अत औडुवकृत् षड्जग्रामे काकलवान् स्वर प्रयुक्त षाडवं नैव कालजिद्भपसंमतात् । मध्यमे त्वौडुवाशंसी काकलीनैव कर्हिचित् । तनोतेि षट्चरं गीतमिति गीतविदो विदु । एवं काकल्यन्तरौ द्वौ षडजग्रामे यदा तदा षड्जसाधारणं प्रोक्तं भरतज्ञेन भूभुजा तथैवान्तरकाकल्येंौ द्वौ मध्यमगते यदि । तदू मध्यमपूर्व स्यात्साधारणमिह फुटम् यत्कश्चिदेते संप्रोक्ते कैशिके सूक्ष्मदृष्टिभि । साधारणेन यद्राजराजसभ्मतिमर्हति । यतोऽभिनवगुप्तोक्तिरस्यज्ञः क्षमाधिप अन्यथैतद्वचो गुम्फयुक्तिव्याकरणं व्यधात्। कैशिकी षड्जकैशिक्यो यतस्तत्वज्ञसंमते एते कैशिकमाश्रित्य प्रवृतेऽव निशम्यताम्। अल्पप्रयोगता योक्तन्तरकाकलिनोरिव ।। सान्यथाभूतयोरख बहुत्वस्योररीकृते । इति चेदुच्यते विद्वन् त एव तु तथाविधे । लक्ष वास्तु तयोर्नाम बहुत्वं कांक्षितस्तु मे । मैवं लोपविधेरत्र निरर्थत्वप्रसंगत उत्तरोत्तरदोषाणां प्रसंगादश्रुतामुखम्। क्षेत्रराजमदादेतत्स्वरसाधारणं स्फुटम् ।