पृष्ठम्:भरतकोशः-३.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वाङ्गुल्यमधातेन सर्वाङ्गलेिविवर्तनम् । यक्ष पाठे भवेत्सोऽत्र संभ्रान्तः कथितो यथा । दरगिड २ दरगेिड २ दृणकिर मटटकु इति । संयुतहस्त शिखरद्वन्द्वसंयोगात्करो द्विशिखरो मत शयनार्थेऽङ्गलिस्फोटे स्त्रीणामनुनये तथा । नास्यर्थे तूपसंभुज्य वियुक्तं शिखरद्वयम्। सलापलक्षणम् हास्यश्रृङ्गारकरुणहीनः पाषण्डनायकः । त्र्यङ्कोऽथ चतुरो वा कैशिकीभारतीच्युतः। पुरोऽवरोधसंग्रामवेिद्रवैः झपटैर्युत अमर्षप्रतिमुख्धाभ्यां हीनः सैलाप उच्यते । निवद्धमनिबद्धं चेतीत्येतद्द्वविधं भवेत्। पादविच्छेदसहितं प्रमाणनियताक्षरम् ॥ छन्दोभिर्बहुभिर्युक्त निबद्धं पाठ्यमुच्यते। उत्प्रेक्षितपदं पाध्यमनेिबद्धे निगद्यते । अङ्गष्टौ च तथा गुल्फे पादयोश्चेन्मिथो युतै । देहे स्वाभाविके तत्स्यात्संहृतं स्थानकं वरम् । विनियोगोऽस्य कथितः पुष्पाञ्जलिविसर्जने ।। कनिष्ठाङ्गष्ठकौ यत्राधो गतौ संहतै पुनः तुजन्यादित्वयै स स्यान्मेलने द्रवचूर्णयोः । संहितं मीलितमुखं निश्धलं मौनकर्मणि । हम्मीरः शुभङ्करः वेमभूपालः कुम्भः ।

  • "

| कुम्भः | तारान्मन्दस्थितिं यावत् घण्टानाट्वता यतः। संहितः परिविज्ञेय साक्षेपकीधुवा प्रक्रान्तं लयमुलङ्थ गीयते यद्दते लये । प्रस्तुतार्थसमाक्षेपात् ज्ञेया साक्षेपकी ध्रुवा । सूची दृष्टिः स्वस्थाने तिर्यगाकारमपाङ्गचलनक्रमात् । साची ऋष्टिरितेि ज्ञेया नाट्यशास्त्रार्थकोविदैः ।। प्रविचारः सात्वतेऽपि कार्यो भारतवद्वधैः । किन्तु खङ्गभ्रमाः कार्याः केवलं पृष्टभागत । खड्गपातश्चरणयेोः कर्तव्योऽत्र विचक्षणें: ।। सान्तीवृत्ति सत्सस्वेदनमस्यस्मिन्निति सत्वं मनोऽस्य सा । वृति: सा सात्वती यस्यां सामुख्या साऽत्र सात्वती। सात्विकभावलक्षणम् अत्यन्तथिरवितत्वात्सत्वमुत्पद्यते गुण तेन सत्त्वेन निवृत्तः सात्विकाः परिकीर्तिताः ।। सात्विकभेदा चतुर्धा च त्रिधा द्वेधैकधा सात्येवमप्ययम् । चतुर्विधो भुवो भर्ता लक्ष्यते लक्ष्मविन्मुदे । शाखानृत्तङ्करोपाधिभेदात्तत्राङ्गिकास्त्रिधा वर्तनाकरयो: शाखास्तव वैचित्र्यचित्रिताः ।। करणैरङ्गहारैश्च निष्पन्ने नृत्तमुच्यते ॥ भावो हावश्च हेलावेयङ्गजाः कथितास्त्रयः। लीला च हासो विच्छतिविभ्रमः किलकिञ्चितं । म्भः