पृष्ठम्:भरतकोशः-३.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्पादनिछुट्टा विपरीतप्रचारा सा प्रतिलोमानुलोमिका । निकुट्टितौ तथा पादै स्थितौ चाङ्गुलिपृष्टः । समपादुनिकुट्टा च कीर्तितावर्थलक्षणा । सप्रहारो बावं स्यात्कराभ्यां युगपद्धते लक्षुद्वयै विरालान्तं ताले कन्दुकसंक्षके । सभरो गीयते तेन मध्यमोऽक्ष लयो भवेत् । समलक्षणम् स्वाभाविकं मतं शीर्ष स्वभावासिन्ये समम्। प्रकृतिस्थे समं प्रोक्तं यतो भेदाविति स्मृतं । तस्मात्समं जपध्यानस्वभावाभिनयादिषु । युगपचरणौ यत्र पुरतः पृष्ठतोऽपि च । तिर्यक् स्खलतिका प्रोक्ता समस्खलतिका तदा । शाक्षप्रहारबहुलो युद्धसंरम्भसङ्कलः। सम्फेटो नाम विज्ञेयो निर्मेदकपटाकुलः । क्रद्वययैः समापातः स सम्फेट इति स्मृतः। सम्भाविता-गीति वृत्तौ लध्वक्षराया गतिः सम्भाविता स्मृता। कुम्भः कुम्भ, हम्मीर कुम्भः इतिलः अथ प्रतिस्वरान् वर्णानधिकान् मुरजाषुि दर्शयामो मतङ्गादिमतमाश्रित्य तत्त्वतः। मुरजे तदिथेटेहं नं दें स प्रकीर्तिताः। केषांचन अते पाठा दटक्ताद्धला इति । परेषां गभमा वर्णाः वार्यन्ते विकताभिता। ते काव्यपकैश्रिाः कूटा इत्यभिसंशिताः। शुद्धाः कूटविमिश्राश्च खण्डपाटाः प्रकीर्तिता ॥ आषजे त्वधिकाबुक्तौ मजकारौ अर्जीषिभिः। इहः स्युः प्रथमे वर्णाः दारेण विना कृताः । करटायां पुनः पाट। अधिका: करटा इति टेिरिकिः करटिचैव तत्र पादयै भतं । गोङ्कारो घटने प्रोक्तो ढेङ्कारो डबने भतः । डक्षायामपि ढंकारः क्रेङ्कारः कुडवागतः । घेरवर्जिता पूर्वे रुञ्जा रुङ्कारवर्णिका। डवर्णो डमरौ प्रोक्तः भंरटा इति पाटला । डझारढङ्कारबहुला निौकखरटाश्रया । बं तु भभिमे पाटः डकुली वाद्यसंश्रया । सेलुकायां विधीपाटैौ त्रिवल्यां तटधा इति । ते दॉदेति वर्णास्तु द्रोकारो दुन्दुभौ तदा । भेर्या गेधटाः पाटा: निःस्साणे परिकीर्तिताः। पाटाः घक्षकटाः प्रोक्ताः कांस्यताले मनीषिभिः । टणत्कारोत्कटा घण्ठा जयघण्ठाऽथ कथ्यते । देंकारपाटबहुला कम्रा किरेिटिकाक्षरा ।। शुक्तिः ििरटिका पाठाः पट्टघट्टरठाः कौ। घुझारबहुलं शृङ्ग हुँभुव्यादिगिदित्नतः । पाटवर्णाः स्मृताः शैले भुनिक्षयसुसंमते । उद्यास्तमयैौ तद्धर्मेध्यैतैः प्रदर्शयेत्। तर्जनाभ्रमणाञ्चापि शृष्टः परिगमादपि । पीडनाचलपास्यं सर्वार्धस्वीकृतिर्भवेत् । चैमभूपाल, संप्रविष्टः स विज्ञेयो. योऽवरोहे स्वरो घन । .. कुम्भः