पृष्ठम्:भरतकोशः-३.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्वस्ताः सावधानाश्च वामने न्यायवादिनः। अगर्वा रसभावज्ञ: तैयैत्रितयकोविदाः । दृष्टितातृटिताभिज्ञा असदादिनिषेधकाः सानन्दा रसभावज्ञा गुम्पिनस्युः सभासदः ।। मध्यस्था वाग्निश्चैव तूर्यत्रितयवेदिनः । उचितानुचिताभिज्ञा रसभावविवेचकाः । सुमुखाः सावधानाश्च सभ्यास्तद्वैरुदीरिताः । समाद्या वायवोऽन्यार्थसमानः किन्तु कथ्यते। विनियोगः समो ज्ञेयः सहजे कर्मणेि स्थितः । सभमेव तलाभ्यां वै करयोः पुटघातनम्। सममहं परेऽप्याहुव्र्यङ्गक्षङ्गलेिके तले । सभघातात्कर्तरीभ्यां कराभ्यां सभकर्तरी । हुनकिट वनरकिटकिट झे थो दिगिीदतिरिििरकिट । यवाङ्गलीनखांपातैश्यते.समता बुधैः। पाटवर्णसमा हस्तपाटाः समनखस्तु सः । समनखस्य विनियोग नृत्यप्रवेशनारम्भे विनियोगेऽस्य संमतः। भवादिविषये प्रेक्तो विचारविमुखैः परैः। वेमभूपालः 63

इरहरसरििटधि कणट क्रिधिकिधिछि दर न न गेिरगि । कुम्भः कुम्भ प्रलम्बिताविति ओोौ भरतेनात्र यौ करौ । तौ दोलाविति मन्यन्ते यत्र कविन्न सांप्रतम्। शोकैकविषयावेताविति मन्यामहे वयम् । समपाणिः-हस्तपाट अङ्गष्टाङ्गलेिसंहत्या पीडयेतां करौ यदा युगपत्पुटयेद्वैन्द्रं समपाणिस्तदा मतः।। दां गेिड गिडदां दां । पाट यथा समपाणिश्च विश्रान्तविरलाङ्गलेिघातनम्। न गिल गंदें गंथों गेिनहजों उकर । समपादा स्थित्वैव समपादेन भौमीमाकाशिकीमपि यतः कुर्यात्ततश्चायं समपादा निगद्यते । श्लिष्टपाष्णिनखन्निष्ठन्त्येकैकशो व्रजेत्। समै पाद्द्वयं स्यात्तन् समपादेति संस्मृता ।। मुनेराशायमज्ञात्वा कैश्चिच्छास्त्रविधायिभिः। समपादयुगस्थानमात्रेणैषः प्रकीर्तितः। यद्येवं करणं न स्यात् भिन्ना समनखात्कथम् अस्याश्चलनशीलत्वात् पादैरित्यब्रवीन्मुनिः। यक्ष पादै समनखौ निरन्तरकृताङ्गलिः । स्थानकै सभपादाख्यमास्थाय धरणी क्रमान् । संहृत्य चरतः सोऽयं समपादेतेि कथ्यते । अजानाने मुनिमतं केचिदुत्तानबुद्धयः । एतस्यां समपादायामभ्ययुः केवलां स्थितिम्। तदज्ञानस्य साम्राज्यं यतस्तेषां मते पुनः । अस्याश्धायैः समनखकरणस्याञ्चिताभिधा । । चारीयोग्यत्वमात्रेण भेदश्चेदुभयं समम् । किञ्चात्र समपादायां क्रियायोगममन्यत । पादैरिति प्रियं जानेो बहुत्वं भरतो मुनिः स्थित्वाऽऽदै समपादायां सर्वचारीं प्रयोजयेत् । कुम्भः कुम्भः