पृष्ठम्:भरतकोशः-३.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संख्यान्यिनेऽपवाद ९५८ शुद्धसालगसीणैर्धातुमातुविचारतः । संसारदुःखद्धानां उत्तमानामनुग्रहात्। प्रमुधा शङ्करेणात्र गीतविद्या प्रकाशिता देशभाषाविशेवैश्च रागसंख्या न विद्यते । गीतं पीनपयोधरा समदना वापी विविक्षा कथा रम्यं हृम्यैतलं सुधांशुकिरणोद्दीपिता यामिनी। ज५ चित्तज्ञाः सुहृदः सतां सुमनसो भक्ताः पुनः सेवकाः षड्जाया मध्यमायाश्च संसर्गात् पङ्कजमध्यमा। शुद्धे गीतफलं कवित्वमतुलं संसारसारा मताः।। घडूआयाचैव पान्धार्या जायते षड्जकैशिकी। तयोरेव सधैवयोः षड्जोदीच्यवती भवेत्। मासां सध्यमानां तु गान्धारोदीच्यवा भवेत् । तरवाकरे खरलक्षणम् गान्धार्या मध्यमायाश्च पञ्चम्याश्चैव सङ्करात् । श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः सधैवतानामासां तु मध्यमोदीच्यवा भवेत् । स्वतो रञ्जयति श्रौतृवितै स स्वर उच्यते । सुव्यक्तमेव वीणायामस्यार्थस्य निदर्शनम् ॥ आसां स्यात् रक्तगान्धारी नैषादी घेखतुर्थिका। आर्षभ्यास्तु भवेदान्ध्री गान्धार्याश्चैव सङ्करास् ॥ अनयोस्तु सपळूम्योर्नन्दयन्ती प्रजायते । सनिषादा स्वगान्धार्थाः कुर्युः कामरवीमिमाम्। सुस्वरं सरसं चैव सुरागं भधुराक्षरम् । सालङ्कारप्रमाणं च षड़िधं गीतलक्षणम् ॥ आर्षभी धवती वज्र्याः कैशिकीमिति सङ्करः । गान्धवे सङ्गीतस्याङ्गानि सङ्गीतप्रशंसा अङ्गानि तस्य सप्त स्युः सभा सभ्य: सभापतिः अणोरणीयम् महते महीयान् सोऽयं ध्वनि:स्वरग्राममूर्छनाः। उपाध्याये। गायकाश्च वादका नर्तकी तथा । तानः श्रुतिमयं ब्रह्माहं तस्मान्नोलयं भवति सोऽमृतत्वं गच्छति इति गन्धर्वोपनिषदि । रामाचैनचन्द्रिकायां गीतनृत्सावित्यानि कुर्वीत द्विजोदेवाभितुष्टये । भारते तु सर्वाझुल्यप्रघातश्च सर्वाछुलेिविवर्तनम् नृत्यगीते तु यः कुर्यात् विप्रः स्वाभाविकेऽपि च । थस्य नि:पावकं सोऽत्र संघातः कथितो यया । स्वाभाविकोऽपि भगवान् प्रीणातीत्याह शौनकः । | द्रगिड दरगिड दिोणकिटमटटकुर्सभ्रान्तः ॥ पश्मसारसंहितायां सङ्गीतकेन रम्येण सुखं यस्य न चेदप्ति भनुष्यवृषभो लोके विधिनैव स वञ्चितः। ये िवसलेोभेन सुखेन वापि शाठ्येन रागायति गीतमाकम् सञ्चो विच्छुरितश्रेति पाटावलगसंज्ञकौ । सञ्जायते वर्षसहस्रमीशपूरः सदा सर्वगणाप्रणीशः । अर्धाहुल्यप्रधातेन तत्र प्रजायते सन्नः । सङ्गीतविद्यां मुरलीं वयं कृष्णो हि सेवते। यथा-धुकर थुकरगिण णगि । शम्भुना गीयते गीत नारदेन महात्मना। अन्ये च योगिनः सर्वे संगीतयोगतत्परः । स्कन्धस्य मणिबन्धस्य कूर्पराहुष्योस्तया तस्मात्सर्वप्रयत्रेन गानयोगं सम्रभ्यसेत् ।। मः