पृष्ठम्:भरतकोशः-३.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चतस्रश्च षड्जाख्ये ग्रामे श्रुतिनिदर्शनम् । षड्जश्रुतिनिर्देशः दक्षिणेनालपद्येन वामेन चतुरेण तु । परेिमण्डलितेनाथ भयूरललेितेन च । । एवं विनिर्दिशेत्षड्जं क्रोविदो नाट्यनृत्तयः । ऐवं काकल्यन्तरौ द्वौ घइजग्रामे यदा तदा। घजसाधारणं प्रेक्तं भरतज्ञेन भूभुजा । तथैवान्तरकाकल्याद्यौ भध्यमगतौ यदि। सर्वसन्धिषु जायन्ते क्रमात् षड्जादयः स्वरः ण्ठोरुस्तालुनासाभ्येो जेिद्वया दशनादपि षड्जत्संजायते तेन षड्जस्वर इहोच्यते । षट्टजादिखराभिनय दक्षिणेनालंपद्येन वामेन चतुरेण च परिमण्डलितेनाथ मयूरललितेन च । वीराख्यया तथा दृष्टया शिरसोद्वाहितेन च । एवै विनिर्दिशेत्षड्जं कोविदो नाट्यनृत्तयोः । गजश्ध षड्जप्रमुखानुचरन्ति क्रमात्स्वरान् । पङ्कजमध्यमगान्धाराः स्युर्देवकुलसंभवाः । अधो मकरभाधाय हस्ताभ्यां यत्र नृत्यति । सप्लुतैश्चरणाभ्यासैर्भेदः षष्ठोऽयमीरितः । वाडवा, ओडुविता, धारिणी सा पूर्णा तक्ष विज्ञेया गीयते सप्तभिः स्खरैः या गीयते खरैः षभि: षाडवां तां प्रचक्षते । अशोकः ९५७ ओडुविता तथाऽऽख्याता पञ्चभिर्गायते स्वरैः। काकल्यन्तरसंयुक्ता ज्ञेया सा धारिणीलि सा सदस्य: समक्षं भर्तृदुद्धरं वृत्तमुच्यते। (अझाल्पसुकुमारमुद्धतप्रचुरं नृतं प्रविधातव्यम्) सकलं निष्कलं चेति द्विविधं वाद्यमीरितम् । एकतन्त्र्यास्त्वथै भेदः कथितश्शंभुना पुरा जीवालमा प्रकर्तव्या वश्वा नादोऽभिजायते । स्थूलो ध्वनिर्मवेद्यत्र वादं तत् सकलं कलाहीना प्रकर्तव्या बिन्दोरुत्पातक्षेतवे। तर्जनीमूलसंलग्रा तन्त्रीवै निष्कलं भवेत्। सङ्कीर्ण तद्भवेन्नित्य यदेततूयसङ्करान् । सङ्कीर्णनेरेि असंयुतैस्संयुतैश्च नृत्तहतैस्तथैव च सङ्कीर्णनेरेिं तं प्राहुः नृत्तं नृतविशारदाः । संयुतासंयुतैर्यत्र इतश्चातिमनोरम् । सङ्कीर्णनेरिरुक्तः स्यादादितालश्च तये । सङ्गीतमुक्तावली देवेन्द्रकृता गुरुणी लघून्यष्टौ दीर्घ द्विगुणं तथा च कर्तव्यम्। लघुदीर्घ लघु च पुनश्चतुर्गुणं संप्रकर्तव्यम् । पुनरष्टौ हृस्वानि स्युरिह तथा नैधन च कर्तव्यम् । संखोटनवस्तुविधौ हस्वगुरुविधिः समुदिष्टः अन्वर्थकल्पसंयुक्तो बहुपुस्तवचोयुत संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको बुधैः ।