पृष्ठम्:भरतकोशः-३.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रानिी पधनी भन्दा मैौधवी कन्विभाषिणी। स्वरन्तीति तथा प्रोक्ता अष्टादश श्रुतिस्मृताः ।। नाभिकाधर्वेणीधस्ताः गङ्जस्वरसमाश्रिता । चबुद्यतिचधा चैव ऋषभस्वरमाश्रिते । झम्बली श्रविक्रा नाली गान्धारं सरलीति पण । सजी रखनी चैव मध्यमस्वरमश्रिते । धाणिनी पधनी मन्पा पञ्चमस्वरमाश्रिताः। मौधवी कृम्बिनी चैव चैवतस्वरमाश्रिते । भाषिणी च स्वरन्ती च नेिषास्वरमाश्रिते । श्रतिशब्दनिष्पत्तिः श्रुअवणे चास्य धातोः पित्यये सुसङ्गते। श्रुतिशाख्दः प्रसाध्योऽयं शब्दशैर्भावसायने । नीचेथे दूतमध्यादौ नूतनं श्लक्ष्णमुच्यते । पताकस्य पृष्ठभागतिर्यक् चैव प्रदर्शितः । वशुरार्थे नियुज्येत नन्दिना परिकीर्तितः । शक्रां च परियुज्येत कथितो भरतादिभिः । भरतकल्पलता अधस्ताद लं क्षतं श्वसितं वीक्षितेऽदुते । क्षिष्टकर्तरी-नवसंख्याहस्त कर्तरी मुखहस्ते तु मध्यमाहुष्टमेव च । मध्यमा तर्जनी मध्यं श्लिष्ट वेत् शिष्टकर्तरी। धार्थे नवसंख्यायां कथ्यते लिष्टकर्तरी। भरतपा कुमः श्रुतिन्यूनाधिकतया रागस्वरस्य कस्य बितू। या कृत्या दृश्यते तां तु खरकाकं जगुर्बुधा । या रागस्य निजां छायां रागकाकुं तु तां विदुः । रागे रागान्तरछाया काकुः स्यादन्यरागजा । देशछायोद्भवा रागे देशकाधुर्निगद्यते । रागस्योत्पतिभूः क्षेत्रं शरीरं जगदुर्बुधाः । तयैवानुकृतित्वाव क्षेलकाकुरिति स्मृता। वीणावंशादियन्त्रोत्था यन्त्रकाकुः स्मृता बुधै यश्च स्यात्पञ्चमो न्यासो बहू मध्धमधैवतौ । गान्धारर्षभकावल्पौ तरां तद्वैवती भुवम् । षाज्या इह कपालेिकै कपालं समुदीरितम् | रणे विभु शुद्वजातिभुवां लक्ष्म कपालानां ब्रवीत्यथ ।। यद्यया जन्यते जाया कपालं तन्न चेष्यते । रागास्तजातिवर्येषा राजराजस्य संमतेिः । यस्मिन्नेशेो प्रहृष्षड्जेोपन्यासश्च तथा बहू। गान्धारपश्मैौ चाथ निषाद्र्षभधैवताः । कला द्वादशसंख्यांका गान्धारे न्यसनं तथा ।। षाङ्ज्या जातेः कपालं तत् ब्रवीति स्वरकोविदः। अन्याऽथ प्रोच्यते राज्ञा ब्रह्मप्रोक्ता पदावलिः।। कुम्भः घइजग्रामः पञ्चमश्ध धवतश्च श्रुतिक्रमात् । मध्यमः पञ्चमः शुद्धषड्जसंवादिरुच्यते ॥ संगीतमकरवः