पृष्ठम्:भरतकोशः-३.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नादस्य भेदास्ते ज्ञेयाः श्रवणाच्छूतयो मताः । मन्द्रादिस्थानसंभूताः समकालनियन्त्रिता । द्विगुणः किल मानेन पूर्वः स्यादुत्तरोत्तर हृध्र्वधमनीत्यूता नाड्यो द्वाविंशतिस्थितः । श्रुतिभ्या जायमाना यः स्वनाऽनुरणनात्मकः । रञ्जयन्मानसं श्रोतुः स स्वरो गीयते बुधैः । आद्याक्षरैस्सरेिगमपधनीतिक्रमोदितैः। अन्यापि दृश्यते संज्ञा स्वराणां प्राक्तनैः कृताः । चतुध्र्यादिश्रुतिः पूर्वपूर्वश्रुत्युपवृंहिता स्वराणां कारणमिति न पूर्वासामहेतुता विवक्ष्यमाणः पुरुषः प्राक्प्रेरयति मानसम् । मनः कायगतिं वाहं हन्यसैौ प्राणमारुतम् । ब्रह्मग्रन्थिस्थितं सोस्माच्छन्नूध्र्वपदे क्रमात्. श्रु श्रवणे चास्य धातोः क्तिप्रत्ययसमुद्भवः। श्रवणेन्द्रियग्राह्यत्वात् ध्वनिरेव श्रुतिर्भवेत् । सा चैकापि द्विधा ज्ञेया स्वरान्तरविभागतः । नियतश्रुतिसंस्थानात् गीयन्ते सप्त गतिषु । तस्मात् स्वरगता ज्ञेयाः श्रुतय: श्रुतिवेदिभिः । अन्तः श्रुतिविवर्तिन्यो ह्यन्तरश्रुतयो मताः। एतासामपि वैश्वर्य क्रियाग्रामविभागत श्रतिादात्म्यादिविकल्पः तादात्म्यं च विवर्तत्वं कार्यत्वं परिणामिता । अभिव्यञ्जकदा चापि श्रुतीनां परिकथ्यते । विशेषत्पर्शशून्यत्वात् अवणेन्द्रियग्राह्यता । स्वरश्रुत्योस्तु तादात्म्यं जातिव्थक्योरिवानयोः । नराणां च मुखं यद्वत् दर्पणे सु विवर्तितम् । प्रतिभाति स्वरस्तद्वत् श्रुतिष्वेव विवर्तितः । श्रुतीनां श्रुतिकार्यत्वमिति केचिद्वदन्ति हि। मृत्पिण्डदण्डकार्यत्वं घटस्येह यथा भवेत्। श्रक्षयः स्वररूपेण परिणमन्ति न संशय । परिणमेत् यथा क्षीरं दृधिरूपेण सर्वथा ९५५ षड्जाद्यः स्वराः सप्त व्यज्यन्ते श्रुतिभिः सदा अन्धकारथिता यद्वत् प्रदीपेन घटाद्यः । इति तावन्मया प्रोक्तं श्रुतीनां च विकल्पनम् । इदानीं संप्रवक्ष्यामि विकल्पस्य च दूषणम् ।। भेदः स्वरलक्षणत सामान्येनान्यवस्तुवत् सिद्धः सद्धि विशेषे शून्यै भवति नभः शाष्पसङ्काशम् नानाबुद्धिप्रसाद्धयत्वात् स्वरश्रुत्यास्लु भिन्नता ! आश्रयाश्रयेिभेदास् तादात्म्यं नैव सिद्धयति । यद्भाणि विवर्तत्वं श्रुतीनां तदसङ्गतम् । विवर्तत्वे खराणां हि भ्रान्तिज्ञान प्रसज्यते । कार्यकारणभावस्तु स्वरश्रुत्योर्न सम्भवेत्। झुप्तीनामिह सद्भावे प्रमाणं नैव विद्यते । श्रुतिभेदा मन्द्रा चैवानुमन्द्रा च घोरा धेोरतरा तथ भण्डला च तथा साम्या समिनापुष्करा तथा ? ।। शंकिनी चैव नीला च उत्फुला चासुनासिका । घेोषावती कोरनादा आवर्तिन्यश् िचापरा ।। रणवा चैव गम्भीरा दीर्घतारा अतेिनाविनी ? । (मं) द्रजानुप्रसन्ना च ननाभन्द्रसप्तके । नादान्ता निष्कला गूढ़ा सकला मधुरा तथा । एकाक्षरा भृङ्गजातिरजनीसुरशीर्षका । चैव वासिका वैनिका तथा । क्षिस्थाना सुस्वरा सौम्या भाषाङ्गी वर्तिका तथा । संपूर्णा च प्रसन्ना च सर्वव्यापिनेिका तथा । द्वाविंशतिसमाख्याता श्रुतयो मध्यसश्के । ईश्वरी चैव कौमारी सवराकी तथा परा । भोगादित्या भनेरामा सुस्निग्धा च तथाऽपरा । दिव्यदेहानुललेिता विप्रामा च तथाऽपरा । महाकाली शङ्किनी च कालजाता तथापरा । रामसूक्ष्मातिसूक्ष्मा च पुष्टा चैव सुपुष्टिका। विस्पष्टा काकली चैव कराली च तथाऽपरा । विस्फोटान्तर्भदिनी च इत्येतास्तारसप्तके । श्रतिभेदा नामिकाधर्षणी धस्ता बुवैति च कंबली अधिका सरली नाली रसनी रञ्जनी तथा।।