पृष्ठम्:भरतकोशः-३.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागव्यक्तिनिबन्धः स्यादभ्यासेन विना यदा। सोत्पन्ने शारीरेण शारीरं तन्निगद्यते । अभ्यासमन्तरेणापि रागव्यक्ति करेति यत् । शारीरसहजं प्राहुः शारीरं तच पुण्थजम् । ४वलेयैदश्रमेपि स्याद्रागाभिव्यक्तिाक्तिता । शारीरेण सहोत्पतेस्तच्छारीरं जगुबुध । शारीरगुणा तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः। धनहा स्निग्धता कान्तिप्राचुर्यादिगुणैर्युतम्। सुशारीरमितेि प्रोक्तं लक्ष्यलक्षणवेदिभिः ॥ शारीरभेदः करालं मधुरं मिश्रे पेचलं बहुभङ्गिकम् । शारीरं पञ्चधा चेति प्राहुभमतनूरुहः ॥ अनुधानविहीनत्वं रूक्ष्त्वं व्यक्तिरक्तता । निःसारता विस्वरता काकित्वं स्थानविच्युतिः । काइयै कार्कश्यमित्याचैः कुशारीरं नु दूषणैः । मोक्षदेवः स्वरप्रामौ मूर्छनाश्च तालः स्थानानि घृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः । श्रुतयो यतयःचैव नित्यं खरगतात्मकाः। दद्वयं गपगा पञ्चालघुश्चेति क्रमादमी। २० ० ऽ ऽ ऽ ऽ ।। मोक्षदेव ९५१ मोक्षदेः कुम्भः रङ्गस्याङ्गे च तारा व शावरी स्यात्पवर्जिता।। शिखर-कपेित्थ-चीमुखवर्तनाः शेिखरस्य कपित्थस्य तथा सूचीमुखस्य च । भवन्ति वर्तन मुष्टिवर्तनोकप्रकारसः । शीर्षकीश्वाया विनियोगः शिखिसारसईसाद्या रथूला ये च पतत्रिणः। तेषामनियः झार्यः करणै रेचकान्वितैः । भूलमतलपादस्य:सरणे वस्तुरो भवेत्। तथाऽपसरणं पश्चान्मुहुः शिरिपिटी भवेत्। विधायैकं समं पाद्मरन्यः पुरो यदि । प्राहुः शिरिहिरं धीरा नटाः केचन तद्विदः । शिारेधारणा-(कल) भूमौ लुठन्ती दधती च कांस्यपात्रं शिरोऽग्रे सजलं हि यत्र । नटी समं भ्रामयते करापिौ तु चक्राण्यथ सा तरन्ती । नागेन्द्रसंगीते शिरोभ्रमरी सा शिरोभ्रमरी ज्ञेया शिरसैव भुवेि स्थिता । पादाबूध्र्वकृतै बिभ्रतूिकभ्रमणतो दृतम्। ६ . --.. नानामार्गलयाद्यक्ष यतीनां स्यात्कलानिधौ । तं दक्षिणे शिवं नैौमि चित्तवृत्तिमयं धृवम् ॥ संगीतशिरोमि शीर्षकीध्रुवाया विनियोगः आश्चर्यदर्शने रोषे विषाढ़े सम्भ्रमे तथा । उत्पातविस्मये चैव प्रत्यक्षावेदने तथा ।।