पृष्ठम्:भरतकोशः-३.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसादने याचने च वाक्ये सातिशये ... ।। नूतने सङ्गमे हर्षे श्रृङ्गारेषु द्रता स्मृत ीर्षकी च धवा कायां तज्जैर्मध्यलयाश्रया । प्राय: श्रृङ्गारसंपूर्णा मृदुवर्णमदान्विता या चोत्तमाश्रया सेये शर्थिको धरिकीर्तिता । शीर्षपछ्वद्वयं ललाटे च पताकः स्याद्भवेदन्यः प्रसारितः । वाङ्केोः प्रसारणं कृत्वा करौ स्यातां द्रतभ्रमौ । सर्तनाञ्च शिरोदेशं द्वितीया शीर्षलवा । शुद्धजाति तद्ग्रहा तदपन्यासा तदंशा च यदा भवेत् । मन्द्रन्यासा च पूर्णा च शुद्धा जातिस्तथोच्यते । शुद्धयैव पताकस्य विचित्रावर्तयेोयैदि । रथचक्रगतिर्यत्र विलभ्वादादितालत: । शुद्धनेरिसौ प्रोक्ता नेटैर्तृतविचक्षणैः । प्रबन्धे चापशामज्ञे वाद्यमानेऽपि वादकैः ?। प्रक्षेिपेद्रङ्गपीठान्तः पात्रं पुष्पाञ्जलिं यतः ।। मध्ये रङ्गभुवं देवोऽधिष्टितः कमलासनः । नृत्येदुपशमेनैव धात्रं हर्षसमन्वितं पादमाता च कथिता मलपाठस्थकाविति । रेङ्गिणी भुङकैरेमिः प्रबन्धैर्नियतक्रमैः । क्रम: स्वेछाकृतैर्षेद्वा बाधमानैः सभन्ततः। कोमलैर्विषमात्रैवभियैर्वा नृत्समाचरेत् । अथ शुद्धप्रभेदैर्वा गीयमानैर्यदृच्छया। विविधं नर्त कृत्वा पात्रं त्यागं समाचरेत्। वेमभूपालः मतः शुद्धपद्धतिरित्युक्ता एका परवडिर्मता । जगदुः प्राक् प्रवेशोऽन्यं मद्दलस्य च वादने ।। समहस्तादिभिः पादैः सर्वातोचैरित्वमौ भवेत् । स्थानेन समपादेन प्रवेशं न वक्ष्यते । शुद्धं च तदिह प्रेोत्तं परिव्राट्तापसाश्रयं । सङ्कीर्ण च यदा बद्धं वेशचेटीविटादिभिः। मुखनिर्वहणे चात्र संज्ञितो यो मनीषिभिः । अन्तरे कथेिता नैव सारी काकलिनि स्वरे । साङ्क जायते यस्मान्नानुकूल्यं भजेत अन्तरय स्वरस्यापि सूक्ष्माः काकलेिनो ध्वनिः विचार्यो विश्वर्येण पतादिषड्भ व्ययोः । पतादिसमयोः सर्वावेकैकश्रुतिवर्जिते । अन्तरः काकली स्यातां तयोः प्रतिनिधी च तै। शुद्धमेला मया प्रोक्ता मध्यमेलाधुनोच्यते । एलादिः शुद्ध इत्युक्तो ध्रुवादिः सालगो मतः शुद्धाडमते तालभेदा हेलाकरणढेङ्केति वर्तिन्या धोम्बडेन च । लम्भरासैक्तालीभिः शुद्धसूखेऽष्टभिर्मतः । यत्र शुष्काक्षरैरेव ह्यपकृष्टा तु या ध्रुवा । यस्मादभिनयान् सूत्री प्रधसं ह्यभिसार्यते । तस्माच्छुष्कापकृष्टयं जर्जरश्लोकदर्शिका । नव गुर्वक्षराण्यादौ लधवः षङ्गरुत्रयम् । अष्टादशाक्षरात्मैकपादयोरियमिष्यते । कुम्भ