पृष्ठम्:भरतकोशः-३.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्तापः--शिल्यकाङ्गम् विशेषेऽनुशयोक्तिर्यः सन्ताप इति कथ्यते । तं विना कैकयीपुत्रमिति रामेण भाषितम् । शारदातनयः अनुशयविशेषतापः। यथा-कुलपत्य सुधूर्यास्यतीति। कुलपत्यङ्कः- कृयारावणे प्रथमाङ्कः। सदानन्दः--(वर्णालङ्कारः) सरिगम, (१) रिगमप, (२) गमपध, (३) मपथन,(४) धनिस, (५) प्रतापसिंह सत्यकौशिकः-मेलरागः (हरिकाम्भोजीमेलजन्यः ) ( आ) स रेि ग म प नि स (अव) स नि ध प म ध म ग रेि स मक्ष सत्वमञ्जरी-मेलरागः (रिकाम्भोजीमेलजन्यः) ( आ ) स रेि म प ध स (अव) स नि ध प म नि ध म रेि स सत्कलितम्-मेलरागः (ीरशङ्कराभरणमेलजन्यः) (अ) स ग म प नि स (अव) स नि ध ए म ग रेि स सदृशोपमा-अलङ्कार (म) यत्वयाद्यकृतं कर्म परचितानुरोधिता । सठ्ठ तवैव स्यादिति मानुषकर्मणः । सन्दष्टः-वंशे फूत्कारदोषः जल्पशब्द इवाभाति योऽसौ सन्दृष्ट उच्यते । आदौ द्वे यक्ष पादे तु भवेतामक्षरे समे । सन्दुष्टयमक नाम (-)-पश्य पश्य रमणस्य मे गुणान् । भरतः भरतः ६९८ दन्तैर्दष्टस्तु सन्दृष्टः सक्रोधे रतिसंभ्रमे । किञ्चित्तलमध्यः स्यात्तदा संदंश उच्यते । स त्रेधा त्यादृग्रजश्च मुखजः पाजः क्रमान् प्राङ्गुलः सम्मुखः पाश्र्वभुरु इयस्य लक्षणम् ॥ कण्टकेद्धरणे सूक्ष्मकुसुमावयादिषु । प्रयोक्तव्योऽप्रसन्दंशो धिगित्युक्तौ तु रोषतः ॥ वृन्तायुष्पोदृतौ वर्तिशलाकाञ्चनपूरणे। कर्तव्यो मुखसन्देश: सन्देश: पाश्र्वजः पुन । गुणनिक्षेपणे मुक्ताफळानां वेधने तथा। निरूपणे चं तत्वस्य सद्वितीयोऽध-भाषणे । जरोषे वामहस्तेन किश्चिदप्रविवर्तनात्। अलक्तकादिनिष्पेषेप्येष श्रीशाङ्गिणोदितः । द्वे गाथे सन्दीपनी-श्रुति पञ्चमस्य तृतीया श्रुतिः । अथैतदुपाधेः-कथाशरीरभागानां मुखादयः पञ्चव्यपदेशा भवन्ति । भुवं प्रतिमुखै गर्भ मिशों निर्वहणमिति । ते ष वीजबिन्द्वादीनां अर्थप्रकृतीनां सन्धानात्सन्धय उच्यन्ते । माषघातस्यार्धमाखया सन्धीयत इति सन्धिः । यश्रचतुरश्रतालाभ्यां गणैः पडूमिरष्टभिव भवति निर्वहणसन्ध्यङ्गम् वीजप्रापणमेवात्र सन्धिरित्यभिधीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२८&oldid=99370" इत्यस्माद् प्रतिप्राप्तम्