पृष्ठम्:भरतकोशः-३.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सञ्चाख्योऽलगपाटः स्यादङ्गुल्यग्रार्धताडनात्। धरकरधंरकर गिगणैदिगणैदि। (सञ्चखिलै-इति शुद्धपाठः त्यात्) आरोहमबरोहं च खरः प्राप्ताः परस्परम् सञ्चारिण: प्रगीयन्ते तद्वद्वानक्रियेदृशाम् ।। ईशां -मूर्छनाक्रमवर्तिनाम् । { नानाकक्ष्याढेि चारिण्यः तथोपवनसञ्चरः । देवतायतनक्रीडा प्रासादुप्रतिसञ्चराः । यामेषु च नियुक्तायास्तथा च विवेिधाश्रये। सञ्चारिकास्तु ता ज्ञेया नाट्यशैरुपचारत { सञ्चारिता-देशीवारी तलसश्चरपादेन यत्र तिर्यक्प्रसर्पता अपरं कुञ्चितै शश्वदुक्षिप्योत्क्षिप्य योजयेत् । सैषा सञ्चारिता चारी कीर्तिता मृतकोविदैः ।। सञ्जीवः--(नेपथ्यम्) देवदानवगन्धर्वयक्षराक्षसपन्नगाः प्राणिसंक्षाः स्मृताखेते जीवबन्धाश्च येऽपरे। शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा। नानाप्रहरणाद्यश्च तेऽप्राणिन इति स्मृताः। अथवा ऋारणेोपेता भवन्येते शारीरिणः । सञ्जीविनी-मेलरागः (कीरवाणीमेलजन्यः) {{आ) स ग रेि ग म प ध नेि स (अव) स नि ध प म ग रेि स

ततः यथाझे यधनिकया अवछेदा भवन्ति तधाक्षाि शैौरसेनी प्राच्या महाराष्ट्रीयुतं स्रीवद्राज्ञोऽपि प्राकृतपाठः । यद्यपि बादरायणप्रभृतिभिरुक्तं रक्ष: संस्कृतपाठः कार्यात्प्राकृत मः | पाठः । रूपकमेवेदं कार्यमिति राझापि प्राकृतपाठः कर्तव्यः। भरतः तव नाटिकाप्रतिरूपकं कैशीकीभारतीप्रधानं, रौद्रवीरभया नवीभत्सं, अवमर्शसन्धिशून्यं । यथा-करमञ्जरी। अन्तर्य- ! | सैव प्रवेशकेनापि विष्भे न विना कृतम्। सन्तोषातिशय प्रकृष्टप्राकृतमयं सट्टकं जामते भवेत्। । सपेति । नाटिकेन्थर्य सट्टकै नटिकावत्यात्किन्वेतत्प्राकृतैः कृतम्। प्रवेशकविहीनं च शृङ्गारङ्कतभूपितम। चतुर्यवनिकै कार्य वयस्यन्तं प्रकीर्धिता सट्टकं नाटिकाभेद: वैशिकीभारतीयुतम्। सर्वसन्धिविहीनं च दानं रौद्ररसादिकम् । शूरसेनमहाराष्ट्राच्यभाषादिकल्पितम्। अङ्कस्थानीयविच्छेदचतुयैवनिकान्तरम् । न वदेत्प्राकृतीं भाषां राजेति कतिचिज्जगुः। मागध्या शौरसेल्या च वदेद्राजेति केचन । एषां वा आकृतीं मन्ये यथा कपूरमञ्जरी । चतुवनिकायुक्तं शृङ्गारेणादुतेन च । प्रवेशकविहीनं च प्राकृतैरपि निर्मितम् । अवभविहीनं च शाटकं कथितं बुधैः। प्राकृतश्चोकमयत्वाच्छाटवम्। यमनिकाः परिच्छेदविशेषाः कपूरमञ्जरीचासङष्टान्नेन तु कीर्तिता। शाटकं नाटिकावत्स्यादित्युतं भरतेन च । शाटः स्यादिह नाटिका समगुण: शृङ्गारभेदेोज्वल रम्यप्राकृतभाषया विरचितो नित्यं चतुस्संन्धिकः। किन्त्वेकोऽत्र विशेष एव भवति प्रायेण विष्कम्भको। नो वा स्यादिह हि प्रवेशाकविधिः कार्यो भनागाद्भतः । संन्तोषातिशयः--शिल्लकाङ्गम् शापे सत्येन ते देवेि क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् जविनमित्यादि हुनुमद्वचः। । सन्तोषातिशयो हर्षाद्वयापारी निरुपाभर, । इदमङ्गं प्रहर्ष इत्याह सागर । शुभः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२७&oldid=99369" इत्यस्माद् प्रतिप्राप्तम्