पृष्ठम्:भरतकोशः-३.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ९ १० ११ १२ क्षान्ता भार्जनी पञ्चभः क्षितिः क्षा सक्दीपिनी आलापिनी प्रति चयधः चक्षुशुधः भक्षुन्ती दम्य रोहिणी प्रा उद्दीपेिनी क्षेोशिी प्रतिषट्धः षट्ध प्रतिक्राकालेिनिः हासः |4011|| 1, 2, 3 ! , 3,4|5, 6 | 7 |8,9,10|9,|12 ध | नि | 1 | 2 | 5 | 7 | 8 | 0 |आधारस्वरः सङ्गहचूडामणैः स्वरथ्य-स्था ऋषभध्वधिः । यथा-शुद्धर्षभः प्रतिशुद्धर्षभः, चतु श्रुत्यूषभः प्रतिचतुश्रुत्यूषस, दछुट्षभः, प्रतिपदछुयुभ गान्धाररुषधिः। यथा-झुद्धः, प्रतिशुद्धः, साधारणः, प्रतिसाधारणः, अन्तरः, प्रत्यन्तरश्रेति । मध्यभः शुद्धमध्यभः, प्रतिशुद्धामध्यमः, प्रत्यन्तरमध्यमः, प्रतिमध्यमः इति चतुर्विधः । पङ्कम एक एव। धैवतध्षड़िधः शुद्धमतिशुद्ध चतुश्रुतिक, प्रतिचतुश्रुतिक घट्छुतिक, प्रतिषट्छुतिकभेदात् । निषोऽपि शुद्ध, तिक्षुद्ध, कैशिक, प्रकैिशिक, काकली, प्रतिकाकली भेदात् षधिः । सङ्गमः -मेलरागः (खरहरप्रियामेलजन्यः) स्थान विषमयुध्याख्यभास्थायाङ्की समुत्प्लुतौ। पतन्तौ धतिौ बल थिासंघट्टिता च सा । एकप्रभट्टके यस्त्वेक कुतो भवति सूक्तिखमुदायः। सङ्घातस्सनिगदितेः बृन्दावनमेषदूतादि । सङ्कात्यक्षा-सात्वत्यङ्गम् मन्सार्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा ॥ सङ्कातभेदजननः तद्द्वैस्सङ्कात्यको ज्ञेयः । (अथवा) बहुकूटसंश्रयाणां परोपकाकाशयग्रयुक्तानाम् सङ्घातस्य भेदं जनयति यो युधि स सङ्कात्यकः। सम्यक् घालः शश्वर्गे येन सङ्घातकविषयाद्वा सङ्गायकः सङ्गातभेद्भ परेण सामाद्यपायबलेन वा िक्रयते । यथा-भीमो युधिष्ठिरेण सान्नाभेदितः । दैवात्संपद्यते यथा-द्रोणेनोत्तं सुते शाखै त्यक्ष्यां मीति । अत्मदोषे वा वकपटलक्षणेन यथा-कर्णकलहेऽ श्वत्थामा शास्रत्यागं करोति । अत्र सत्वाधिक्यमपराद्धयति । मन्त्रार्थकार्थसंसक्तो दोषादैवस्य चात्मन । सङ्कातभेदजनवः साङ्कात्यः कूट उच्यते यथा-रामं वञ्चयितुं जालिनी नाम राक्षसी सीताकृतिमनु श्वः स्कन्धकूर्परोसद्वदङ्गुष्ठमणिबन्धयोः। वामस्य चरणस्यापि कन्पः सन्नोऽभिधीयते! श्रेष्ठ पाटहिकत्सञ्चादष्टमणिबन्धयोः । स्कन्धकूर्परसञ्चातु नीचः पटहवादकः॥ वरो हौडुकिोङ्कष्कूर्परस्कन्धसञ्चत सञ्चाभ्यां अणिबन्धेोत्थौपैराभ्यां तु मध्यभः असौ वामाङ्गसङ्गेन वाद्नाद्धो भवेत् । स्कन्धादिकम्पः सञ्चः स्यात् । साग शादेः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२६&oldid=99368" इत्यस्माद् प्रतिप्राप्तम्