पृष्ठम्:भरतकोशः-३.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौरीसूनुकृतः । अत्र गीतालनृतवाद्यप्रकरणानि अष्ट शत्युत्तरसहस्रग्रन्थपरिमिते उक्तानि । कालः नै. प. 160 सङ्गीतसुधा तञ्जापुराधीश रघुनाथकृता ! सङ्गीतानुगः-म शुद्धानां सालगानां च गीतानामक्षराणि तु । कठेिनानि च द्यानि समानि विषमाणि च । मन्द्रं मध्यं तथा तारं प्रौढं चापि मनोहरम् । नादै सम्यङाईंलस्य वादनादनुगच्छति । सङ्गीतानुग इत्युक्तो विदुषा वेमभूभुजा । काल: 1600-80 सिंगभूपालकृत । सङ्गीतराकरव्याख्या। अयं ग्रन्थः लघु रपि अर्थतोगुरुः । अयं ग्रन्थः केषुचिदादर्शषु नर्मदानदीतीरवा- स्तव्येन गोपीनाथेन कृत इति दृश्यते । को वा गोपीनाथ इति न ज्ञायते। सिंगभूपालास्थाने पण्डितो भूत्वा अत्य प्रन्थस्य निर्माणे सहायं कृतवानिति केवेिदभिप्रयन्ति इरिपालकृतः । अस्पाद्रन्थाद्वहवः श्रेोकाः भरतार्णवे उदा ताः।ः तेषु हरिप्रियः, विचारचतुर्मुखः इत्यादिनाभानः सन्ति । तस्माद्भरतार्णवमन्थेो हरिपालप्रन्थानन्तरं केनचिद्रचितः स्यात् । सङ्गीतसूर्योदयः लक्ष्णाचार्यकृत । कृष्णदेवरायस्यास्थानसङ्गीतविद्वान्। प्रन्थारम्भे कृष्णरायविजयप्रशस्तिरस्ति । नूतनतालानां स्वरनाम- कल्पितानां निर्भाता लक्ष्ण : । (1520 कालः) करणनिरूपण प्रकरणे गङ्गावतरणमिति करणस्य नान्नः प्रतिनाम कृष्णाव तरणमिति कल्पितवान् । विश्वप्रदीपे सङ्गीतभागस्य नाम, । सङ्गीतार्णव भोजदेवकृत इति श्रयते । गीतार्णवाख्यः अन्यो प्रन्थः भग बढ़ताविवरणविषयो दृश्यते । सङ्गीतार्णवादच्युतरायात्ताल टक्षणे बहवः श्लोका उदाहृताः । ते भोजाद्र्वाचीना इति भुवनन्दकृत ६९५ तदन्ते पञ्चमं वेदं सङ्गीतं समकल्पयत् । यः सङ्गतानपत्र २ः सङ्गीतोपनिषत्सारोद्धार सुधाकलाकृतः। कालः कै. ए. 1348 । अत्र भन्थे. ओजः तालराकर, विासतौरीमतविश्वावसु तुम्बुरु वसिष्ठपुत्र एश्छि भूपालनामानिसूचितानि िवश्वावसोः । शिष्योऽर्जुछ इत्युच्यते भवेत्सभूपाल इति परिच्छेदान्त श्रोकस्य भवेशभूपाल इति पाठान्तरं लभ्यते। भवेशस्तु शिथिलेश्वरः । तस्य नशालनं .प. 130 काले लिखितं मुद्रितमस्ति । तस्माद्यं सुधाकली सहः-गर्भसन्ध्यङ्गम् सामदानादिसंपन्नः सङ्गः परिकीर्तित । सान्नासतादेिवार्ताः श्रुत्वा राक्षाविदूषकाय झटकस्व एाई सामदाने भेद्दण्डयोरुपलक्षणम् । आदिशब्देन मायेन्डूज्या लादि सङ्गहः । सङ्गहः साभदानार्थसंयोगः अरिकीर्तित सङ्गहचूडामणिकारमते श्रुतीसारीव्यवस्था प्रथमायां सार्या श्रुतिः सीत्रा. कुमुद्वती मन्दा छन्दोवती तिचतुश्रुत्पृषम द्यावती एञ्जनी प्रतिशुद्धगन्धारः प्रतिसाधा - गाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२५&oldid=99367" इत्यस्माद् प्रतिप्राप्तम्