पृष्ठम्:भरतकोशः-३.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनुसु७९९७ अन्धभाण्डागारे अयं प्रन्थ आसीदिति केन द्वित्थान्वेषकेणोक्तम् । एतावत्पर्यन्तं न लब्धम् । पार्श्वदेवकृतः। दशपरिच्छेदात्मकः । कालः नै.प.1800 काले स्यादित्यूह्यते । अस्याद्रन्थाद्वद्दो विषयास्सङ्गीतसुधायां प्रबन्धाध्याये संसूचिता सङ्गतिसराण अथं कलिनाथेन रक्षाकरव्याख्यायां स्मृतः । पुरुषोत्तममिश्रपुत्रेण रचितोऽयं ग्रन्थः। पुरुषोत्तमः किमिडि मण्डलेश्स्य नारायणदेवस्य सभायां आसीत् इति सङ्गीतनारा यणाद्ज्ञायते । भन्थेऽस्ति पञ्चपरिछेदाः । समीचीनो विषयः । अयं ग्रन्धः मम्मटकृत इति सङ्गीतनारायणो वक्ति । बहवः श्रोका खङ्गीतरतमालातः उदाहृताः। काव्यप्रकाशकारो वा न वेति 1600 कालीन । क्षशयः । क्षयै ग्रन्थोऽद्यापि न लब्धः । सङ्गीतसर्वस्वम् जगद्धरकृतम् । अस्मिन्मन्थे सुङ्गीतवली, सङ्गीतशेखर शाङ्गदेवकृतः । सङ्गीतशास्त्र उपलब्धप्रन्थेषु प्राचीनसङ्गीत । नाट्यलोचन, रत्रकोश, नाट्यदर्पणादीनां प्रशंसाऽस्ति लक्षणमावेदितुं मुकुटायामानोऽयम्। अस्य सिङ्गभूप, केशव सङ्गतस॥९ः कलिनाथैः कृताः व्याख्यास्सन्ति । बहवेो प्रन्था अस्यानुवादरूपा एवन्नामानः ग्रन्थाः पञ्च विद्यन्ते । एकेा विद्यारण्यकृतः । स एव । कुम्भस्य सङ्गीतराजोऽपि राकरस्य विस्तृता व्याख्यैवे नोपलभ्यते । रघुनाथेनस्मृतः। अन्यः सङ्गीतविद्याविनोदनाम्रो त्युक्तिः नतिशये भविष्यति । तञ्जापुरघुनाथेन शाङ्गदेवस्तत्र ग्रन्थस्य पूर्वभाग एव । उत्तरभागे अनूपसिंहस्य नाओचारणात्। तत्र दूषितः । तथापि स रघुनाथेऽपि राकरमेवानूद्य पठति पूर्वभागोऽपि ॥60 कालात्पूबै रचित इति ज्ञायते । अपरः कतै कुम्भो राकरं दूषयित्वा मातान्तराभावाद्वीणवेणुवादनसन्दर्भ नामहीनं एव अस्मिन्प्रधानतया धुवादिप्रबन्धविचारः कृतः। विनातन्मतभवानुचकार । रनाकरीयविषयो केवलं विद्वद्भिः तद् रामार्चनचन्द्रिका, महेशस्यलक्ष्मीस्तोत्रं, अद्भरामायणम् स्मर्तव्या एव, आधुनिकलक्ष्येषु तेषां विषयाणामनुपलम्भात्। सङ्गीतदामोदर, रायमुकुटः, राधवरायकृत नाट्यरनाकरः तुम्बुरुनाटकं, नारदनाटकं, इत्यादिग्रन्थः निर्दिष्टा । काल:150 सङ्गीतरावलिः परःस्वल्पभागी कििनर्देशशून्यः । पावलक्षणगीतगुणनाद् सोमराजदेवकृता। अवाष्टावध्यायाः। क्री 120c रागगमक प्रशंसध्रुवाप्रबन्धाद्यो अत्र उक्ताः । ग्रन्थस्य लेखकः विक्रमशके !568 वर्षे श्रेोकर्णकुण्डलनगरीमध्ये लेिखेतिः जगद्धरेण सङ्गीतसर्वखे मृतम्। अद्यापि नोपलब्धोऽयै वक्ति । अन्यो न ज्ञात सङ्गीतसारकलिका सङ्गीतविद्याविनोदः मोक्षदेवकृता। गीतवाद्यनृतरूपाः परिच्छेदाः सन्ति । अत्र एकृझोकस्य विवरणरूपोऽयं ग्रन्थ । नाट्यसङ्गीतविषया: भरतटीका, विशाखिल झश्यपनन्दीश धनञ्जयकस्वलाश्वतर सश्रहेण प्रतिपाद्यन्ते । अस्य कर्ता न ज्ञायते । अन्थान्तं अनूप तुम्बुरुसेोमेश्वरप्रभृतीनां नाभनि सूचितानि । प्रायशः सङ्गीत सिंहनाभस्मृतम्। रन्नाकरस्यायं प्रन्थः प्रतिबिम्बमेव । काल: कै. प. 1800 सङ्गीतशिरोमणिः सङ्गीतसारदुग्धाब्धि पण्डितमण्डली विरचित:। क्री, 1420 रङ्गनाथकृतः। प्राचीनमतानां सारोऽत्र िनरूयते। शत द्वयधर्षपूर्वकालीनः अस्य कर्ता न ज्ञायते । वङ्गदेशेऽयं प्रन्थो वर्तते। युद्धसंक्षेो सङ्गीतसारीद्धा आन्न तस्यादर्शः संपादितः । जगद्धरेण सङ्गीतसर्वस्वे प्राङ्गारः । कीकराजकृतः । पुण्यनगरस्थ भण्डारकर कोशालये वर्तते तुलजा महाराजकृतः । कालः 1729-1785 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२४&oldid=99366" इत्यस्माद् प्रतिप्राप्तम्