पृष्ठम्:भरतकोशः-३.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सङ्गीतचन्द्र विप्रदासकृत । अत्र नृत्तभाग एवोपलभ्यते। प्रन्थकर्ता गीतभागमपि चकार इति ज्ञायते । एष नृतभागः कुम्भकर्णीय- नृत्तरन्नकेशस्य मूलग्रन्थ इव भाति उभयोरपि भेदोऽयल्प इल । अस्य ग्रन्थस्यं नषालभाषायां व्याख्याकारः जगज्ज्योतिर्मलः नामा तद्देशाधीश्वरः ! जगज्ज्योतिर्मलस्य कालः 1625 समागाद्येश्रन्थाः स्मृताः। शारदीयग्रन्धः शारसग्य्छ तः । धूर्तसमागमः-नेपालमहाराजस्य नृसिंहराज्ञस्य सारः स्थितः व्योतिरीश्वरेण रचितः । तस्य कालः 1480 । अतः शुभः रोऽपि तदर्वाचीनः । एकं नाश्यलोचनं अन्विशुश्रचित अपरं त्रिलोचनेन कृतम् । सङ्गीतचन्द्रिका किमिडिनारायणदेवरचित:। अन्न विषद्याः अन्यक् परिप् भट्टमाधव रचिता । रघुनाथेन् रसृता । भट्टमाधवः वाराण * ताः । काल: 1800 सीवासीति तत्रैवोक्त्या ज्ञायते । झै. ए. 1400 सङ्गीतपारिजात सङ्गीतचिन्तामणेि अहोविलकृतः ! 100 काले स्यात् वेमभूपालकृत । अन्न वाद्यनृत्यखण्डावेवलब्धौ । तौ खण्डौ वीणायां सारिका थापनप्रमाणे सम्यग्द्र निरूपिते । षट्सहस्रमन्थरूपौ । मध्चे मध्ये गीतखण्डस्मरणात् । गीतः । खण्डस्य इदानीमनुएलंभात् गीतखण्डः नष्टप्राय: ! लब्धेो भागः नेपालेश्वरजगज्ज्येोतिर्मलुकृतः । सङ्गीलचन्द्रस्य व्याख्यारूपः। अतिौढेऽपि बालानामपि सूबोधः । निष्कृष्टः विषयः । प्रायेण राकरानुसारी। अन्यः सङ्गीतचिन्तामणिः दृश्यते। तत्र प्रथ- सङ्गीतमकरन्दः माध्याययैवोपलम्भात् केन विरचित इति न ज्ञायते । तृतीय नारदोक्तः एकः। अन्यो वेदप्रीतः । आहत्य द्वौ न्यैः सङ्गीतचिन्तामणिः कमललोचनकृतः गीतगोविन्दजातीयः पञ्च- वर्तेते । नारदप्रणीतः सप्तरिछेदात्मकः । सङ्गीतरक्षाकरानन्तरं दशाश्वासात्मकः कृष्णगानविषयः। केवलं प्रबन्धरूपः। कमल तञ्जातीय एव लघुग्रन्थोशिष्यसौकर्यार्थे अग्रणभूतनारद्वाक्यात् लोचनस्य सङ्गीतामृतमपि गानरूपप्रबन्ध एव सङ्गीतचूडामणिः मध्ये महाभहेश्वर (अभिनवगु) नामप्रहणात् अस्यतिश्रवी नत्वं कैश्चिदुक्तं विहृतमेव जगदेकमल्लकृतेः । अत्र शक्त्यागमत्वयम्भूच्छन्दः परमर्दि सोमेश्वर पाण्डुसूनुमालतीमाधवकामरूपेश्वरदत्तवृहद्देशी प्रभृतय अयं वेदकविप्रणीतः । शिवाजीपितुः शावराजस्य मकरन्दः उदाहृता:। तेषु परमदै जगदेकस्य पितामहः इति नामान्तरं आसीत् । अतः झान्ना, तदास्थानविद्वत्कवेि वेदेन विरचितः । ग्रन्थेऽस्मिन् बहबे नवीनशम्प्रदायाः विस्तरेण । अत्र पञ्चाध्याचा:। प्रबन्धतालरागवाद्यनृत्तानि एकैकस्मि निरूपिताः यथा-रूपकनृत्तं, श्वजतृत्, सप्ततालवृत्तै इत्यादीनि। न्नध्याये प्रतिपाद्यन्तें छाद्यनृत्ताध्यायाधसमौ । अस्माद्रहवी काल: 100 महाराष्ट्रदेशीयः । लक्षणश्ोकाः पार्श्वदेबेन खङ्गीतसमयसारे मूलकारनामानिर्दिश्य उदाहृतः। अयंभूः प्रकृतछन्दकारः। स जगदेकात्प्राचीनः। सङ्गीतमहोदधिः अयं ग्रन्थः कास्मीरेषु जम्मूनगरे रघुनाथनेिलयभाण्डागारे केरलदेशे अस्योपलम्भादस्यकर्ता केरलीयस्यादित्यूह्यते । एव वर्तते । अस्य कर्ता रणसिंहदेवः काश्मीरपरिः स्यात् । सङ्गीतदर्पण सङ्गीतमुक्तावलेि अपरौ द्वौ ग्रन्थौ एकस्तु दामोदरकृत: । कालः 150 देवणभट्टकृता । अस्माद्रन्थात् देवेन्द्रेण गतिलक्षणे हुषः नाट्ये नवीनसम्प्रदायं निरूपयति। श्रेोका उदाहृताः । अतः देवेन्द्रांतू देवणः पूर्व इति निश्चीयते काल; चै. प. 1400. समीचीनोऽयं ग्रन्थ देवेन्द्रभट्टकृता । अत्र नुते नूतनप्रक्रिया सम्यग्विधाश्रता । श्रीलशुभङ्करकृतः । अत्र नाट्यलोचनद्वय, नाट्यद्पर्णद्वय, अङ्गाद्यमिनयेषु लक्ष्यइलेका इदाहृत सङ्गीतसर्वख, नटोरगी, मुक्तावली, शारदीय, नारदीय, रन्न नृत्पद्धतय उदाहृताः । 1450

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२३&oldid=99365" इत्यस्माद् प्रतिप्राप्तम्