पृष्ठम्:भरतकोशः-३.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा--रन्नावल्यां बाभ्रव्य सदृशीयं इत्यादिवद्युभूतिवाक्येन झुखे यदुक्तं तदिह निकटीभूत सन्धानं सन्धिः । भुखसंन्धौ न्यस्तस्य प्रारम्भावस्थाविषयीकृतस्य बीजस्य फल नाटके पञ्चसन्धयः, मुम्बप्रतिमुखगर्भविमर्शनिर्वहणाख्याः सन्धितं;-वादनम् (दक्षिणहस्तव्यपार) मध्यमानामिकाभ्यां तु क्रीहेिर्धातोऽत्र संधितः। वीणायां दक्षिणहस्तव्यापार, मध्यमानामिके तन्त्री बहिर्यद्याहृतः कचित्। तदा वैदिकबृन्देशः सन्धितं वक्ति भूपतिः। सन्धिग्रछादनः-वर्णालङ्काः (अवरोही) मी ध प पा म ग गा रि स विस्रा प्रथमा यक्ष द्वे कले लिस्वरे परे । पूर्वपूर्वान्तिमा चेत्सः सन्धिप्रच्छादनस्वयम् । सरिगा, गमपा, पधनी योऽपभ्रनिबन्धेो मात्राछन्दोमेिरमितोऽल्पधियाम् वाच्यस सन्धिबन्धः चतुर्मुखेोत्कञ्धिमथनादिः। सन्धिरिति परिच्छेदस्य नाम । चतुर्मुखकृतपद्यानि स्वयम्भु ना प्राकृतछन्दश्युदाहृतानि । माजः विलेिझचर्मवस्रायैः यद्रपं क्रियते बुधैः। सन्धिमेो नाम विज्ञेयः पुरतो नाटकसंश्रयः ॥ किलिङ्गेति । भूर्जवेणुदलादि । पञ्चानां सन्धीनां चतुष्षष्टिरङ्गानि । इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां च निगूहनम् ।। कुम्भः भरतः अश्चियैवदभिख्यानं प्रकाश्यानां प्राशनम्। । अङ्गानां षड़िध होतद्दष्ट शाखे प्रयोजनम् । तस्मात्सन्धिप्रदेशेषु यथार्थेो यथारसम्। कविनाङ्गानि कार्याणि सम्यक्सान निबोधत । मुखसन्धौ अपक्षेपः परिकरः परिन्यासो दिलेोभनम्। युक्तिः प्राप्तिस्समाधानं विधानं परिभावना। उद्वेदः करणं भेदः द्वादशाङ्गानि । प्रतिमुखसन्धौ विलासः परिसः विधूतं तापनं नर्म नर्मद्युति प्रगयणं विरोधः पर्युपासनं पुष्पं वञ् उपन्यासः वर्णसंहारः एतानि स्रयोदशाङ्गानि । गर्भसन्धौ अभूताहरणं मार्गः रूपं उदाहरणं क्रमः सङ्कहः अनुमानं प्रार्थना आक्षिप्तिः तोटकं अधिबलं द्वेगः विद्रवः एतानि त्रयोदशाङ्कानि विमर्शसन्धौ अपवादः संटः विद्रवः शक्तिः ध्यवसाय; प्रसङ्गः द्यति: श्रमः खेदः प्रतिषेधः निरोधनै आदानं छादनं प्ररोचना एतानि क्षयोदृशाङ्गानेि । निर्वहणसन्धौ सन्धिनिरोधः प्रथनं निर्णयः परिभाषणं धृतिः प्रसारः आनन्दः समयः उपगूहूनै आयणं पूर्ववाक्यं काव्यसंहारः प्रशस्तिः एतानि चतुर्दशाङ्गानि । एतेष्वङ्गेषु केषांचिन्नआमलक्षणयैौर्मेदा दृश्यन्ते । क्रमविपर्या सोप्यङ्गानां दृश्यन्ते । यथा--रामचन्द्रेण षष्ठाङ्के विपदां शमन मित्युच्यते । एकादशाङ्के गूढभेदनमिति च । प्रतिमुखसन्धी द्वितीयतृतीयचतुर्थेष्वङ्गेषु अरति: रोधः सान्त्वनमिति । क्षय दशाङ्गेऽनुसर्पणमिति चोक्तम्। गर्भसन्धौद्वितीयश्चतुर्थाष्टमदशमे ध्वङ्गेबु त्रिार्थं वचः अभ्यर्थनासंभ्रमः कपटस्यान्यथाभावः इति पठिसम् । विमर्शसन्धौ द्रवाप्रस्तुतार्थवचनावमानछलन हणसन्धौ परिभाषणोपातिकृतिपूर्वभावः--इति च पठितम्। सर्वेश्वरेण-तापनस्थानेशमः, प्रार्थनास्थाने संभ्रमः व्यवसाय. स्थाने विचळनं, निरोधस्थाने प्रथा, कावैद्यष्टिरदूतप्राप्तिः कुतिः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/२९&oldid=99371" इत्यस्माद् प्रतिप्राप्तम्