पृष्ठम्:भरतकोशः-३.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्रलब्धाः खण्डिताश्च कलहान्तरिता अपि । इत्थं प्रदर्शयेन्नाये तथा प्रोषेितभर्तृकाः ।। विचेित्रभण्डनैर्हः बेषेन्नाविधैरपि । तथातिशयशोभाभिर्दिशेत्वाधीनभर्तृकाः। एवं वासकसञ्जापि निर्देश्या नाट्यकोविदैः। नियुज्यन्ते बुधरेतेऽभिनथाभावसंयुता । या यस्य नियता लीला गतिश्च स्थितिरेव च । तस्य रङ्गप्रतिष्ठस्तां तटस्तावद्विनिर्दिशेत् ॥ यावन्न निर्गतोरङ्गादिति सामान्यतो विधि:। विप्रलम्भशृङ्गारः स्वदतेऽतीवसंभोगाद्विप्रलम्भो विनाकृतः। विप्रलम्भे य विच्छिन्नः संभोगस्य भनोरथः ।। न संभोगरसास्वादप्रत्याशा-यत्र कामेिनोः । तद्विप्रलम्भः शृङ्गारः तत्रान्यः करुणो रसः । शाङ्कसूयाश्रमौत्सुक्यनिर्वेदग्लानिभृत्यवः। उन्माद्व्याध्यपस्मारविबोधजडतास्तथा ।। दैन्यं निद्रा तथा स्सु प्तवेिन्ताद्यश्च ये । तदीयैरनुभावैस्तु विप्रलम्भोऽभिधीयते दशां वा भविनिधनां सूचयेन्न विमां वदेत्। ननु दुःखात्मकः कस्माद्विप्रलम्भो रसेो भतः । मैनं रत्यनुसन्धानं विप्रलम्भे च दृश्यते विप्रलम्भोद्भवा शङ्का संभोगे दुस्यजा ध्रुवम्। शोको हि करुणे स्थायेि विप्रलम्भ रतिर्मता । स्थायेिभेदाद्वि भागोऽतस्तयोरुतमपूरुषे । नरे वीरे तु माल्यादिविभावानामसम्भवात्। इत्यभावो विप्रलम्भः शृङ्गारो जायते कथम्। अतः स्यात्करुणः स्पष्टस्तत्रेष्टविरहेोद्भवः । विभाव्यन्ते वितन्यन्ते वागङ्गाभिनयक्षि सा । एभिरेव व यत्तस्माद्विभावा इति भाषिताः ।। रसान् प्रमुखते ते स्युभिावस्तद्विभावनात् इम्मीर हम्मीर हम्मीर विभावलक्षणम् उपादानं निमित्तं च काव्यशब्दैः समर्पिताः। नाय नटैस्तदाकारानुकृत्यालक्ष्यतां गताः। भावान् विभावयन्तीति ते विभावास्तथा स्मृताः । विभ्रमः-सात्विकभाव स्रीरङ्गसङ्गमाप्रातैस्त्वरया परिवर्तनम् अलङ्कारविशेषाणामिति योषित्सु विभ्रमः ॥ विलासाधिरोहणा विभ्रमलक्षणम् प्रियासन्दर्शनोद्धतस्त्वरया परिकल्पितः । वागङ्गभूषणानां तु विन्यासो विभ्रमो भवेत्। निरुद्धश्चिरमामुक्तो विमुक्तः कथ्यते मरुत् । प्राणायामे तथा ध्याने योगे चैष नियुज्यते । रसहीनं तु विरसो विरसचेति विश्रुतः विलम्बः-प्रतिमण्ठ लघुद्वन्द्वे विरामान्तं ताले कन्दुकसंज्ञके । विरागो गीयते तेन विलम्बश्च लयेा भवेत् । कन्दुकताल विलम्बित प्रबन्धाङ्गं सतालं च पदद्वन्द्वे पृथक्ततः । द्विगत्वा गायते यत्र प्रयोगोऽपि विलम्बितः । विलासाधिरोहणकला परस्परासक्ततलेोन्नतेषु धृत्वेत्युरः स भ्रविलासकेषु! योऽक्षिप्य पादौ खलु पृष्ठभागे ततो विधत्तेऽप्युचितौ शिरोऽधः ।। प्रदासः शुभ र, वेमभूपाल कुन्म गान्धर्ववेदे