पृष्ठम्:भरतकोशः-३.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृत्वा पुष्पपुटं पाणिभुवैतं द्विर्निरीक्ष्य च। तदनूत्सङ्गमारच्य चरणे दक्षिणंदुतम् । स्पृशेद्दक्षिणहस्तेन वामाङ्गिं वामपाणिना यत्रासै पञ्चमेो भेदः कलासशैरुदीरितः । षष्ठ प्लुतमानकृताश्चिदथेो हि मकरं करम् । कृत्वा नृत्यति पाणिभ्यां षष्टो भेदस्तदोदितः । विद्युद्धान्तम् पृष्ठतो भ्रामि' पादं सर्वतो मण्डलत्वतः । भ्रमितं च शिरःक्षेत्रे विदुषद्धान्तं तदोच्यते । संगीतमुक्ताक्ली देवेन्द्रकृत पुरस्तादधिमुत्क्षिप्य नामयित्वा त्रिके द्रतम् । भूमौ चेन्न्यस्यते प्रोक्ता विद्युद्धान्ता तदा बुधै । मेधपंौ यथा विद्यधकास्ति सचमत्कृतिः । तदा यत्र पताकादीन् पुतमानकृताकरान् तिर्यगूर्वमधोदश्चेदारादातन्वती नटी। विभाति विद्यदाद्यस्तु कलासस्स तदोदितः वामं करपताकाख्यं नीत्वा दक्षिणकर्णगम् । तथापरं करं वामं कटिं वामां च जङ्किाम् । एतद्वयत्यासनेनापि कृत्वा पाणिद्वयं.ततः। सम्मुखं रचयेद्विद्यद्वेद आधो भवेदसैौ । विद्यद्विलासः-पाट विद्विलसित: पाटो वलितार्धार्धहस्ततः तर्जन्यङ्गष्ठघातेन जायते राजशासनात् ॥ था । तेण तेण तिटडें डिहेि ... । परिवर्तनतोऽङ्गानां पृष्ठतो विनिवर्तना। अशोकः ९४१ अशोकः । विन्यासभेदा विन्यासभेदाः पाटानां बाधन्ते मुरजादिषु । ोलावणी च चलाव रासवश्च कुचुम्बिनी ।। चारुश्रवणिकालः परिश्रवणिका ततः । समप्रहारः कुडुपं चारिणी करणा तथा। दण्डहस्तो धननखस्तानि द्वादशाधावदन् । विन्यासलक्षणम् विदारी भोगरूपस्य पदस्यान्ते यदा कवित् । विन्यस्यते तदा ह्येष विन्यासोंऽशविवादवान् । पाशायां रक्तगान्धार्या मापाधापापमाधपा । मगेति ब्रह्मणा पूर्व प्रयोगोऽल प्रवृतिः विप्रकर्षप्राधान्यम् संभोगो विप्रलम्भेन विना न रतिकारकः । कषायते हेि वादौ भूयान् रागो यतो भवेत्। विप्रयोगोऽनुरागो नु यूनोरेकमन पारतन्येण दैवाद्वा वेिप्रकर्षावसङ्गमः ॥ विश्वी-वीणा एवैवतु विपञ्ची स्याद्विशेषो विनिगद्यते । एषा रुद्रवीणेत्यर्थ तन्त्रीद्वयस्य स्थित्यर्थ वामभागे तु काकुभे। उवोचद्वषङ्गलदलं लोहपत्रिसमन्वितम् । मन्द्रतन्त्र्यर्थसंसिध्यै दातव्ये पदिके इह । बृहत्यौ सारिके न्यासः तयोरपि च कथ्यते । मन्द्रपञ्चकमासाद्योभयतस्तिष्ठतो यथा । रमन्यावनुरागिण्यौ कान्तमेकान्तवर्तिनम् इत्यादि लश्क्षणोपेता रौदीवतु विञ्चिका । सङ्गीतनारायथे कुम्भः मोक्षदेवः विप्रलब्धा-नायिका अहरहरथ रागातिकां प्रेष्य पूर्व मद्भयमभिजाताकापि सङ्केतदेशे । स मिलतेि खलु यस्यावन्नोदौरयोगा त्कथयति भरतस्तां नायिकां विप्रलब्धाम् ।