पृष्ठम्:भरतकोशः-३.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छस्यां स्वस्तिकविश्रेषं यावत्पादतलाप्रयेोः । इत्यूचुर्ललनायु केचिदूचुर्विपश्चितः ? । झीलो विजय इत्येव त्वावडुलै मृतै यथा !। द्रतट्टयं विरामान्तं लघुनैकेन संयुतम् । निरूप्यतेऽथ विजय: तालोऽत्र विजयाभिधः । गीयन्ते तेन्नकाः पादाः पदानेि प्रकटस्वराः । आभोगस्तु पदैरन्यैः न्यासस्तेर्विधीयते । लक्षणं विजयस्यैतन् हरिपाल विजयाभिधतालेन तेन्नपाटपदस्वरैः । विजयो यत्र वीराणां गीयते विजयाभिधः । आभोगोऽन्यपदैरय तेलैन्यसेो विधीयते । जन्म मः विजयानन्दः-ताल लद्वयं गत्रयं ताले विजयानन्दसंज्ञके । लयलाश्च िवज्ञेयो िवतालस्ताविच्युतः। पृद्वर्णसमाप्तिस्तु विदारीत्यभिसंज्ञिता ९४० विदारणकला-कला यदि नो निधने हानिरतिभिन्नो हृदोभयम् । संदेशदिग्धहृदया कुर्यात् पूर्गाविदारणम् । धृत्वा भूमौ करौ या चरणयुगमपि प्राप्य कष्यन्तमूलं तगतेि लधुन्यस्य तद्दरिकामे पूर्ग चातो भिनति चुगतनुलतां वक्षसा याव सोक्ता वक्षः प्राग्यतनेत्रीयमेितगुणकला नागमध्यक्षितीशै। ॥ मल्पिलता नाटपशान्ने | विदूषकः-उपनायक {ास्यप्रधानवाक्येन विनोदै प्रतनोति यः । नायकस्य सदा प्रीतो विदूषक इति स्मृतः । यद्वा आप्तः पुरचरो राज्ञां नर्मामायी विदूषकः । शुमकूर चरणौ स्वस्तिकीकृत्य किञ्चिदान्दोलयेत्पुरः । कुञ्चितं चरणं यत्र सा विद्धा परिकीर्तिता। विद्युत्कलासः-कलासभेद यस्मिन्नूध्र्वमधोरधः पताकमायान्ति हस्तकाः सततम् । विद्यदिव सञ्जलास्तं वदन्ति विद्यत्कलासहि । वर्षासु जलदराशिषु सचमत्कारं यथा चिरविलासात् । विलसति तथा पताकप्रमुखैः प्लुतमनास्तिर्यक् । प्रथम वामै करं पताकाख्यं नीत्वा दक्षिणकर्णगम्। तथापरं करं वामां कटीं बामां च जङ्गिकाम् । एवद्वयत्यासनेनापि कृत्वा पाणिद्वयं ततः । समुखं रचयेद्विद्युद्भेद् आद्यो भवेदसैौ । द्वितीय विधाय दक्षिणं पाणिमर्धचन्द्रं स्वसम्मुखम् । विनीय च नटी कुर्यात् धनुराकृति जानु वेत् । तदा भेदो द्वितीयः स्याद्विद्यदाद्यकलासजः ।। समदृष्टिनैटीहस्तमञ्जलिं प्रविधाय चेत् अस्याङ्गलीः प्रसार्याथ पुरतशिखरं करम् । कृत्वा प्रसारयेद्वाहू तदा भेदस्तृतीयक । केशबन्धौ करौ कृत्वा क्रमादलिकमूर्धगै। करौ दक्षिणवामै चेन्निधाय द्वैौ पताककैौ । कुर्यात्तदा भवेद् भेदः चतुर्थश्च पुरोदितः ।