पृष्ठम्:भरतकोशः-३.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीत्वा ततः कांस्यमयं च ताल्यां पात्रं सतोयं कुरुते च मूर्धेि पुरःस्थितै यत्र च चक्रकानि विधुन्वती हतपदालुजैश्च । निराश्रया नृत्यविधिप्रवीणा वभासयन्ती विदिशश्चतस्र । मुग्धा वसन्ती भधुराक्षराणि सा सभ्रवी लोकमणि प्रदिष्ठा ? ।। नायकालोकनादैौ तु विशेषो हि क्रियासु यः। श्रुङ्गारचेष्टासहित विलासः स निगद्यते । --सात्विकभाव माधवविलेोकनादौ िवशेषो हि क्रियासु यः । शृङ्गारचेष्टासहेितो विलास इति कीर्तितः । य६ वीक्षणभ्रमणे यत्र विकारः प्रियदर्शनात्। कोपे हि मेितमात्सर्य विलासः स निगद्यते। गतिर्गजेोपमा दृष्टिस्तृणीकृतजथत् त्रया । स्मितपूर्वं वशो यस विलास. सोऽभिधीयते । सुश्लिष्टस्थानगमनहस्तभ्रनेत्रकर्मणाम् विशेषेो यस्य चलनैर्विलास इति कथ्यते । नागेन्द्रसङ्गीले शुभ वेमभपालः विवर्तनम् दक्षिणाङ्गेषु वामाङ्गे स्वरपटगतं यदि नृतं विवर्तनाख्यं स्यादङ्गोपाङ्गसमन्वितम्। ध्रुवतालेन यन्नृत्तं सर्वलोकमनोहरम् ।। ििठिणक्षविण काधाढेगा डैण्ढां गिणढोंगा ढोंगा । विवर्तितम् करं धरणमाक्षिप्य यत्र त्रिकविवर्तनम् । करोऽपरो रेचितश्चेत्तद्वदन्ति'विवर्तितम्। सङ्गीत्मुक्ताधी देवेन्द्रकृता विवर्तिन्योर्लक्षणम् द्विरुद्वाहोःावाभोगेो सकृीत्वा धुवे न्यसेत्। विलम्बितलयवस्यां वर्तिनी कीर्यते बुधैः ।। कङ्कालश्च तेो मण्ठः प्रतिालकडुक्क । वर्तिन्यां न भवन्त्येते एभिरेव विवर्तिनी । एककं तु विदार्येका ते चोभे विधः स्मृत । षट्परं यवरं वाऽपि विदार्थावृत्तमिष्यते । ये भजन्त च विविखकारिणीं भङ्गिमञ्जसा । रागे नानाविधेोलासैः स्थायाते विविधत्वजाः ? । विशालाद्विखण्डिका विशाळा सङ्गता चैव सुनन्दा सुमुखी तथा। पञ्चप्रभृत्येकवृद्धाः कलास्तासामुपेोहलम् ।। निगौ त्रिश्रुतिकौ यन्न पताद्यौ षड्जमध्यमौ। विशुद्धनट्टमेलेोऽसौ शुद्धाः षड्जमपङ्कवमाः । विशृङ्गाटकबन्धाख्यम् प्रतिलोमानुलोमाभ्यां भवेदेतल्य या क्रिया । शृङ्गाटकबन्धाख्यं तद्विदः स्वद्वादिषु ? !! विलिष्टवर्तितम् विधाय स्वस्तिकौ तव तिर्यगोकेविलोडितः । अपरा पार्श्वपर्यन्ता शीर्षभूर्वमधस्तका । छोडितस्यात्तदाख्यातं सद्भिर्विश्लिष्टवर्तितम्। विश्लिष्य पाष्णिविद्धायाधरणावुपसर्पतः । यद्वापसर्पतः प्रोक्ता विश्लिष्टा चारिका बुधैः।। मोक्षदे कुमः कुम्भ