पृष्ठम्:भरतकोशः-३.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनमार्ग अट्टिताख्या विकृष्टा च गोमुख्यालप्तिका तथा। वादनस्य चतुर्मार्गाः कथिताश्चन्द्रमौलिना । संगीसार श्रकलासो विकलासश्च ढाकी चाद्धटकाकली । जोलाटकालिकाचैव गोमूत्री मुरजस्तथा । पलमानो दण्डमानो वादिविस्वावलान्वित: ?। धूमकेतुरिति प्रोक्ता दशवाद मनोहराः । सङ्गीतसार वादिप्रभृतिषपचार ते वादिनः स्युर्वदनात्समस्ताः सैवादिना संवदनात्प्रतिष्ठाः। तथानुवादा अनुवादिनश्च विादिनस्तत्र विवादभावात् । । दादिमत्तगजाङ्शः-देशीतालभेदः चत्वारो गुरवो लैौ दौ गलैौ पश्च गुरू तथा । लद्वयं गुरवश्चाष्टौ तथा द्रुतचतुष्टयम् । ततो वक्रश्च लद्वन्द्वे द्रतानां चैव पञ्चकम् । ज्ञेयमेतद्यथा शोभं वादिमत्तगजाङ्कशे ॥ -कस्यचिद्ग्रन्थस्य नाम अयं ग्रन्थः भरतकृत इति भन्थ एव वर्तते । शतशयश्लोक परिमितोऽप्ययं बहुविषयप्रतिपादकः। यथाजीमूतादिकाः आमा- | अयः, एकोनपैठ्ठाशत्ताना: तेषां लक्षणे, द्विपञ्चाशत्प्राकृतावि भाषाणां, उदाहरणानि च नामानि सन्ति । अस्य मातृका पुण्यपत्तने नेपालराजभाण्डागारे च वर्तते । ततं वाचं च देवानां गन्धर्वाणां च सैौषिरम्। आनद्धं राक्षसानां च मानवानां घनै विदुः॥ ९३७ पृथग्वाद्य भवेदेकं द्वितीयं गीतसंगतम् । नृत्तानुगं तृतीयं च तुरीयं गीतनृत्तगम् ॥ सोमेश्वरः | वाद्यप्रकरणे उपाङ्गानि वाधभेदाः तेषां लक्षणानि वितन्वाने विष्णौ पटुपटहपाटप्रकटनं मृदङ्गव्यासङ्गं रचयति विरध्चौ भगवति । कृतानन्दे नन्दिन्युरुडमरवादिन्यवतु वः वाद्येनय...जते गीतं तन्मृतं वाद्यवर्जितम् । तस्माद्वाद्ये प्रधानं स्याद्रीतनृतक्रियाविधौ । ततं चानद्धसुषिरघना इति चतुर्विधम् ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यं तालादिकं घनम् वाद्यभेदाः तेषां लक्षणानि तन्त्रीयन्त्रविभेदेन ततं प्रोक्तमनेकधा । विपञ्ची वलकी ज्येष्ठा नकुलोष्टी च किन्नरी । शततन्त्री जया वित्रा हस्तिका परिवादिनी । क्षुञ्जिका कच्छपी घोषवती सारङ्गिका तथा । उदुम्बरी च त्रिसरा ढङ्कर्यालापनी ततः । प्रेोक्ता रावणहस्तश्च षट्कणों आदिकं मतम् । कायैः सुवृत्तो वीणायाः दण्डः खादिरदारुणा । सदैध्यैषड़ितस्तिः स्यात् परिधौ द्वादशाङ्गल । साधङ्गलपरीणाहो गर्मे च सुषिरोऽखिल: छेिदस्य न संयुक्तस्तुम्बबन्धनहेतवः ? दण्डाघोष्टाङ्गलयामाश्चतुरझुलपाश्चैकः। मध्येच कच्छपोतुङ्गपत्रिकाधारगर्तवान् । अधस्थान् मध्यभागे तु सुश्लक्ष्णः किञ्चिदुन्नतः । पार्श्वतोरुभयोलिम्नो दण्डतः द्वारसंयुतः ? ।। दण्डरन्ध्रप्रमाणेन शङ्कना च विराजितः। कर्तव्यः ककुभो वीणा वादकैश्चारुदारुणा ।