पृष्ठम्:भरतकोशः-३.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधो लक्षणेन स्यान्मध्यमेो लक्ष्यमाचरेत् । लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः । अभूतिप्रतिभोद्वेदभास्कं सुभगगेयता देशीरागेष्वमिक्षत्वं देशागीतेिषु चातुरी। परचित्तपरिज्ञानं वाक्पटुत्वं सभाजयः। गुणैरेतैः समायुक्तो वरो वाग्गेयकारकः । रसालङ्कारभावज्ञस्तौत्रिलयकोविदः । कलाशालेषु कुशलो हृद्यशारीरशालिनः । देशस्थितिषु चतुरो लयतालकलादिषु । सर्वेकाकुसुविज्ञानी परचित्तपरीक्षकः। देशीरागेषु विज्ञाता वक्ताभ्यस्तसभाजय वाग्गेयकारस्य गुणाः सर्वजन्तुषु मैत्रीवागीषद्द्वेषविवर्जितः। प्रगल्भो दृढनिर्बन्धो नव्योक्तिपदपङ्क्तकृत् । त्रिस्थानगमकालप्तिस्तूर्णगीतिनिरूपक सावधानो गुणैरेभिवीरो वाग्गेयकारकः॥ वाङ्गनिष्ठा वाङायानीह शास्राणि वाञ्जिष्ठाणि तथैव च । तस्माद्वाचः परं नास्ति वाचः सर्वस्य कारणम्। वाविकमार्गाः अथोच्यते वांचिकस्य मार्गा द्वादश ते पुनः । आलपश्च प्रलापश्च विछापानुलापकः ।। सञ्जापश्चापलापश्च सन्देशे व्यपदेशकः । उपदेशश्वापदेशे निर्देशश्चातिदेशक । वाविकमार्गाणां लक्षणानि आभाषणं स्यादालापः प्रलापो वागनर्थकः । विलापः करुणं वाक्यमनुलापो मुहुर्वचः । गान्धर्वत्रे हृम्भीरः मोक्षदेवः सलापोऽन्योऽन्यभाषा स्याद्पलापस्तु नी ...। इदं ब्रूहीति सन्देशे व्याजोक्तिव्यपदेश्युकू। विधिवगुपदेशः स्यादपदेशः परार्थवाक् । निर्देशः स्यादयमिति सेोऽतिदेशस्तु कथ्यते । त्वदुक्तमेवास्मदुक्तमितेि यत्रातिदिश्यते । गीतानां च प्रबन्धानां वाक्यानां वृत्तसंसदाम् । द्विपदी चूर्णिकानां च श्लोकानां गीतसंसदाम् ।। अन्येषां गीतबन्धानामेषां च नटनक्रमात्। चाविकाभिनयः प्रोक्तो भरतार्थविवेकिभिः । पृम् वागात्मा वाचिको द्वेधा संस्कृतप्राकृताश्रयः । नामाख्यातादिभिभेदैर्य च विस्तरमश्नुते वाञ्छितः-नि:सारुक लघुक्षयं द्रतद्वन्द्वे ताले शरभलीलके । अयं नि:सारुको ज्ञेयो वाञ्छितो वाञ्छितप्रदः । वालेिखायाः लक्षणम्--बाणलेखा द्वात्रिंशत्प्रतिपादं तु मात्रा यत्र भवन्ति हि। वाणलेखा भतङ्गोक्ता गणैर्वाणाढ्यैः कृता । स्वपक्षपोषणे दक्षः परपक्षप्रदूषणे । धादपक्षपरिप्राही वाट्कृत्याच वादकः ।। ऋादनकारः एकहस्तं द्विहस्तं च कुटुम्बाधानजै तथा। फूत्कारजनितं चान्यद्वादनं बहुभङ्गिकम् । 1x