पृष्ठम्:भरतकोशः-३.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वक्षुसारन्तबाद्रशुिपारक्तचन्दनैः। निर्मेन्थिनिर्वणः कार्यो वंशः सरलवर्तुलः । कनिष्ठाङ्गलिसानेन तस्यान्तः सुषिरं भवेत्। द्वे त्रीणि चत्वारि शिरोदेशं त्यक्त्वाङ्गलानि तु फूत्कारन् तस्य स्यात्ल्यमङ्गष्टुपर्वणा कुवैत शारन्त्रं तु चिहायडुलिपर्वकम्। बदरीवी जैसंकाशान्यङ्गलाधान्तराणि च। कल्पयेत्तारन्ध्राणि सप्त तस्येतराणि तु ।। एव पञ्चाङ्गलेो वंशः कथ्यते वैशावादकै पञ्चाङ्गुलादिारभ्य थावदष्टादशाङ्गुलम् । यङ्गच्छक्रमवृद्वषया च वंशानां दैध्यैकल्पना वैशस्य विनियोगः अथ वंशविशेषस्य विनियोगेऽत्र दर्शितः । कामिनीनिर्जितानां च प्रवासं समुपेयुषाम् शेकार्तानां पुरो योज्यो मृदुमध्यलयध्वनि द्रुतादिललितध्वानो वंशः शृङ्गारिणां पुरः । क्रोधाभिमानयुक्तानां पुरो वैज्ञो निगद्यते । कम्पितस्फुरितध्वानस्तथा द्रतलथाश्रयः । वैशस्वरूपे मतङ्गमुनिमतम् रं स्वररन्ध्र मनोहरम् एकालान्तरं तत्तु मतङ्गमुनिसम्मतम् । वैशे वैदिकस्खरनिर्णयः श्रुतिसंख्या खरेपुस्यादेवमङ्गुलिकर्मभिः । उदासश्चानुदात्तश्च खरितश्चेति नामतः। अत एव स्वरारसप्त विज्ञेया गीतवेदिभिः । अनुदाताः स्वरास्तप्त चतुःश्रुतियुतास्रयः । त्रैअlकेिऽपि ते वेणौ विमुक्ताङ्गलयो मता । उदातौ चात्र विज्ञेयैौ श्रुतिद्वय्युतौ स्वरौ । तौ भवेतामर्धमुक्ताङ्गुली आमत्रयेऽपि च । लरिताख्यौ स्वरौ चात्र विश्रती परिकीर्तिौ । कुम्भ ९३५ स्वरसाधारणं षड्जे प्राहुरर्धाङ्गुलीकृतम् । मध्यमस्य श्रुतिं यातेि गान्धारो यद्वदन्ति तम् । भध्यममासिके बेणौ षङ्कजमध्यमवैवताः विमुक्ताङ्गुलयो ज्ञेयाः चतुःश्रुतियुताक्षय ऋषभः पञ्चमश्धपि विश्रुती भवतः स्वरौ । कन्पमानाङ्गुली चैतावुभौ ज्ञेवैौ मनीषिभिः। निषादचैन गान्धार: विज्ञेयौ द्विश्रुतेिस्वरौ । एतावप्यत्र कथितावर्धमुक्ताङ्गली तदा पदैतु निर्मितं वाक्यं क्रियाकारकसंयुतम्। स्वरश्च गीतरागौ च नाभेरूध् तु वाङ्यता पाठवा अनियुक्तात्मकं वाक्यं साकाङ्क्षिित कथ्यते । वाक्यं तादृग्विधै खल्पवर्णालङ्कारयोजनम् । तारेणारभ्य मन्द्रान्तं प्रयुञ्जीत विचक्षण वाक्यं तत्स्यान्निराकांक्षे युक्ताथै नितरां तु यत्। तादृग्भूतमिदं भूरि वर्णालङ्कारयोजितम्। मन्द्रेणारभ्य तारान्तं प्रयुञ्जात् पाठ्यकर्मणेि । छन्दोवशादर्थवशात् प्रयोजनवशापि । वाक्यार्थस्य समाप्त्या च तथा प्राणवशेन ध तथा पदावसाने च विरामस्तु विधीयते । वागुपकारगुणा शब्दानुशासनज्ञानमभिधानप्रवीणता । गणञ्चन्दोऽनुबन्धत्वमलङ्कारेषु कौशलम् । लयतालकलाज्ञानं विवेकोऽनेकाकुषु। देशीरागेषु विज्ञत्वं वाक्यदुस्थं सभाजयः। इति वागुपकारस्य गुणाः प्रतिनिरूपिताः ॥ वागुपकारभेदा अधमो धातुकारश्च मातुकारश्च मध्यमः । धातुमातुक्रियाकार ठतमः परिकीर्तितः ॥ .

.