पृष्ठम्:भरतकोशः-३.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कार्य विभज्यते यस विदुवमविदुवम्। अनेकरससंयुक्तं तद्वस्तूत्थापनं भतम् ।। ततङक्ष्म यदा तासु पादस्तु निबध्यते । आधमङ्कियुगं प्रासवर्जितं गीयते यदा सृतीयाङ्कः धवाभागे रूल्पप्रासा भवल्यमी । उद्भाक्षत्रिये कार्या पृथक् यतिचतुष्टयी गमके युवतिनाम योक्तव्यं विधरूपिणी । वहनी नाम सा ज्ञेया यन्त्रवादनकोविदैः । येषु रागेषु तच्छाया वह्न्यास्ते प्रकीर्तितः । अथ धेशविशेषस्य विनियोगोऽत्र दर्शितः । कामिनीनिर्जितानां च प्रवासं समुपेयुषाम् । शोकार्तानां पुरो योज्यो मृदुमथ्यलयध्वनिः। क्रोधाभिमानयुक्तानां पुरो वंशे निगद्यते । कम्पितस्फुरितध्वानस्तथा दूतलयाश्रय वैणवः खादिरो वापि रक्तचन्दनतोऽथवा ॥ श्रीखण्डजोऽथ सौवण दन्तिदन्तमयोऽथवा । कनिष्ठाङ्गलितुल्येन गर्भरन्श्रेण शोभितः । शिल्पविद्याप्रवीणेन वंशः कार्यो मनोहरः । तत्र त्यक्त्वा शिरो देशाद्यो निर्मितमव्जुलम् । फूत्काररन्ध्र कुर्वीत ... ... भङ्गलेिपर्वणः । पञ्चाङ्गुलानि सन्त्यज्य पररन्ध्राणि कारयेत् ॥ कुर्यात्तस्रान्यरन्ध्राणि सप्तसंख्यानि कौशलः । बदरीवीजतुल्यानि सन्त्यज्यार्धार्धमङ्गलम् ॥ कुम्भः ९३४ मोक्षदेः प्रान्तयोर्वन्धनं कार्य स्वर्णावः नाद्देतवे । सिक्थकेन कला देया ते सुस्वर ... भवेत् । कला-कलभा। स्वादिमुखरन्ध्र स्थिरीकरणं सिक्थकेन सम्पादनीयमिति भावः। अयमुक्तप्रकारो वंशो नान्न पञ्चाङ्गुलः। एवं फूत्काररन्ध्रात् यावत्थलानि परित्यज्य पररन्ध्राणि वारयेत्। तानि तन्नामानि भवन्ति । यथा षडङ्गलेित्यागे पडङ्गलनामा पञ्चाङ्गलोऽयै वंशः स्यादेकैकाङ्गलवर्धत षडङ्गलादि नाम स्याद्यावदष्टाङ्गलं पुनः । फूत्कारपरन्ध्रस्य यावदङ्गुलमन्तरम् । तदेव नाम वंशस्य वांशिकैः परिकीर्तितः। अतितारतरत्वेन वांशिकैः समुपेक्षते । त्रयोदशाङ्गुलो वंशेऽपर. पञ्चदशाङ्गलः । निन्दितो वंशतत्त्वशैः तथा पञ्चदशाङ्गलः फूत्काररन्ध्रदेवताङ्गलत्यागेन परन्ध्र तु कार्यमेित्यर्थ तत्राप्यङ्गुलिविशेषत्यागेन श्रेष्ठयमाह महानन्दस्तथानन्दो विजयस्तु जयस्तथा। चत्वार उत्तमा वंशा देवतामुनिसभ्मताः । ततः कथमेषां महानन्दादिकं संज्ञेत्याह शाङ्गली महानन्दो नन्द एकादशाङ्गलः । कुम्भः | द्वादशाङ्गुलमानस्तु विजयः परिकीर्तितः । चतुर्दशाङ्गलमिते जय इत्यभिधीयते । एतेन दशैकादशद्वादशचतुर्दशाङ्गलाः श्रेष्ठ पञ्चनिवाला मध्या एकद्वित्रिचतरश्रयो दशपञ्चदशाङ्गुलानि दातव्या तर्दोष वांशिकस्य गुणा एते भय संक्षिप्य दर्शिताः गातृणां स्थानदातृत्वं गायकानां विनोदनम् । अधौलान्तराणि स्युः रन्ध्राण्यन्यानि सप्त व । तस्याष्टौ बदरीबीजसंङ्काशानि भवन्ति हि। एष.पञ्चाङ्गलो वंशः कथितो वंशावादकै