पृष्ठम्:भरतकोशः-३.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाबभेदाः तेषां लक्षणानि षष्टधडुलपरीणाहवृतं क्रयङ्गलनाभेिकम् । तुम्वं स्यात्तन्मुखै छिन्द्याद्विस्तारद्वादशाङ्गलम् । वीणादण्डशिरोभागाद्धः सप्तदशाङ्गले अलाबुबन्धनकृते कुर्वीत विवरद्वयम् । तत्र रन्ध्रद्वये तन्त्रीप्रेोतां द्विगुणितां दृढाम् । तुम्बस्य नाभिच्छिद्रेण मध्ये निःकासयेत्ततः । आकृष्य नारिकेलीयं कर्परच्छिद्रमध्यतः। भ्रामयेत्कीलकेनैतां यावतुम्बो दृढीभवेत् । तुम्बादूर्वमतिश्लक्ष्णसूलरज्जुविनिर्मित क्रियते नागपाशास्तु तेन तन्वीं नियन्त्रयेत्। कार्या स्नायुमयी श्लक्ष्णा सुदृढा सा मनोरमा। वेष्टयेन् ककुभै गाढं तथा निष्पीड्य पत्रिकाम् । तन्त्रीपत्रिकयोर्मध्ये न्यासञ्जीवां जवायतां । स्थापयेदङ्गलां दैध्यै सा जीवा नाट्यजीवनात् तुम्बस्याधो विधातव्या रज्जुसन्सन्द्रसिद्धये । सारणा वैष्णवी कार्या प्रमाणे द्वादशाङ्गला । आसां समस्तवीणानां एकतन्त्री गरीयसी । दृष्टा श्रुतापि च नृणां पापव्हमपोहति । सोमराजदेव गीतं नृतं च वाद्येन धत्ते शोभां यतस्ततः। देवयात्राविवाहादौ बांद्यमादौ प्रयुज्यते । हस्ताभ्यामेकहस्तेन गुलिकाकोणफूत्कृतैः । रञ्जनाय जनयैतद्वाद्यते वाद्यकोविदैः ॥ वामद्क्षतिरश्चीनम् वामदक्षिणयोस्तिर्यग्लुठनं करयोर्यथा । स्वस्तिकाकारयोर्यत्र तत्तदा तण्डुना मतम् । वामदक्षतिरश्चीनं तदाप्यन्वर्थनामकम् वामदक्षिणहस्त स्वपुटं पीडयेद्वासस्तदा पाण्यन्तरो भवेत्। वालव्यजनवालः-वालकभेद उत्प्रकोष्ठावुभौ हस्तावंसदेशाद्धेोगतौ। पर्यायमण्डलाकाराद् भ्रमणं कुरुते यदि वालव्यजन वालाख्यश्चालकस्समुदाहृतः । सोमराजदेव वेमः ९३८ पर्याये ...... प्रकोष्ठं चेत्कंठदेशान्तरं गतौ । करौ विलुठितौ भूत्वाधोगतै चक्रभावतः । यत्र तल तादिष्टं वालव्यजनचालयम् ।। -नायिका या रम्यवेश्मनि सुकल्पिततल्पमध्ये ताम्बूलपुष्पवसनैश्च समं सुसज्जी । कान्तस्य सङ्गसमये समवेक्ष्यभाणा सा कथ्यते कविवरैरिह वाससज्जी ॥ स्वस्थानत्वे सुस्वरत्वमङ्गुलीसारणविधा समस्तगमकज्ञानं रागरागाङ्गवेदिता क्रियाभाषाविभाषासु दक्षता गीतवादने स्थाने चापि सुस्थाने नादनिर्माणकौशलम् ।। गातृणां स्थानदातृत्वं तदोषाच्छादनं तथा । वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः वांशिकदोषा बहुकृत्वशिरःकम्पः स्वस्थानप्राप्तिरेव च । क्षुधा प्रयोगबाहुल्यः वा। गीतवाद्ने एभिर्दोषयुतोतीव निन्दितो वांशिको मतः । विरूपवेषावयवव्यापारं विकटं मतम् । विकृतम्-मण्डलभेदः दक्षिणेो विच्यवीभूत्वा स्पन्दितोऽनन्तरं भवेत्। पार्श्वक्रान्तो दक्षिणाङ्गिर्वामस्तु स्पन्दितस्तत उद्वत्तो दक्षिणोऽलातो वामस्सूची तु दक्षिण पाक्रान्तस्तु वामेऽङ्किराक्षित्पीभूय दक्षिणः ॥ भ्रान्त्या सव्यापसव्येन दण्डपादत्वमागतः। वामः क्रमेण सूची स्याद् भ्रभरश्चाथ दक्षिणः। भुजङ्गत्रासितो वामोऽतिक्रान्तो विकृताभिधे ॥ सङ्गीतनारायण विकृतम् कुम्भः विहृतमेव विकृतं विहित विद्रुतं इत्यादशेषु दृश्यते । लक्ष णेऽपि िक्रयाप्रारम्भे भेदो दृश्यते । विच्यवस्पन्दितः उद्वत्तः। सूर्वीयादिस्थलेषु तत्तवारीगतपादो विवक्षितः । अन्ते चार्येव ।