पृष्ठम्:भरतकोशः-३.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परितोऽधाङ्गलन्यूनां पत्रिकामायसीं समाम्। नादातिशयसिद्धयथै वीणावादनकोविदः । सार्धाङ्गलद्वयं यक्ता दीणादण्डल्य मूर्धतः । अर्थाङ्गलपरीणाहं वि.ध्यात्सुपिरं ततः । अधस्तातिर्यगपरं रन्धै सोभयते मुखम् । अधस्तादूध्र्वरन्ध्रस्य सार्धद्वयङ्गलके भवेत् ।। मेरुः सकलरन्ध्रण कर्तव्या वान्वितो भवेत् । मेरुरन्ध्रस्य वीणाया दण्डस्य च तथान्तरम द्वयङ्गलं सयवं ज्ञेयं मेरुरङ्गलमुच्छित । सार्धाङ्गलान्तरे शङ्कः स्थिरो मेरोः पुरो भवेत् । सिन्दूरेणाथवा वस्राकजलेनाथवा युतम् विमिश्रान्तेन कर्तव्याः सारिकास्युश्चतुर्दश । ताश्चतस्रो निवेश्यान्तु तारसमकसिद्धये । मन्द्रसप्तकसिद्धयथै सारीद्वन्द्रं परे जगुः। एवं त्रिस्थानसंशुद्धरागव्याप्तिर्भवादह ।। आमन्द्रसप्तकान्मध्यसप्तकावधियुक्तित साथोङ्गलपरीणाहास्तथा साधाङ्गलायत गृध्रवक्षोऽथिनलिका यद्वा तञ्चरणाथिजा । आयस्यकांस्यमय्यो वा नलिका सारेका मताः ।। मेलोध्र्वतन्त्रिकापातन्त्र्यौढे षड्जगे यदि। हस्वा पञ्चमगः चेत् स्यात् षड्जग्रामो भवेदियम् । ऊध्र्वतन्त्री यदि भवेन्मध्यमवरयोगिनी। तत्पार्श्व तन्त्रिकाद्वन्द्वं षड्जमध्यमगं यदि । मध्यमग्रामगा ज्ञेया तदेयं किंनरी बुधैः । लधु रम् उपति करणैरल्पः रञ्जितायैः लघु स्मृतम् कुम्भः सङ्गीतनारायणे लघुशखर नानाविधौ स्वस्तिकौ हि करावन्न प्रकीर्तिता । विरामान्तेन लघुना तालः स्यालधुशेखरः । सङ्गीतमुक्तावनी देवेन्द्रकृता ९२७ | शंकोजमरतालश् गीयते सत्रकोविदैः ?।। लज्जा-व्यभिचारिभाव धाष्यनाशो लज्जा लताक्षेप पश्चान्यस्य पुरस्ताच चरणश्चेत्प्रसार्यते । भूमेिं निकुट्टयेत्तेन लताक्षेपस्तदा भवेन्। पताकौ दौलितैौ तिर्यक् प्रस्तैौ तैौ लताकरौ अनये: करयोः केशबन्धोश्च नितम्बयोः । त्रिपताकाकृतिं केचिदाचार्याः प्रतिजानते । अन्तर्बहिः करावूध्यै वलित्वोद्वेष्टितौ यदि। पार्श्वयोः क्रमतस्तत्र तिर्यग्लुठति चैकके। लुठितोऽन्यः करो यत्र तलतावेष्टितै तदा । एव श्यकम् वृश्चिकं चरणौ यत्र वामहस्तो लताभिध । तलतावृश्चिकं प्रोक्तं गतोत्पतनेषु च । सङ्गीतमुक्तावली देवेन्द्रकृता अङ्गभूता हि नालस्य यतिपाणिलयः स्मृता । बन्धोऽअरवेिदानां हि समत्वं यत्प्रकी कला कलान्तरकृतः स लयोनाम संज्ञितः । लयत्रयविचित्रितम् यवन्या भाषया युक्त यत्र गति घृताचलम् । कौलादिगजरोपेतलास्यांगेन विराजितम् । विदध्यान्नर्तनं नाम लयखयविचित्रितम् ।। गान्धवंदे

इम्मोरः ट्त्रं