पृष्ठम्:भरतकोशः-३.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रेत्कविभाग रेचकविभागः ऋक्षणं च अमीषामङ्गहाराणां सम्यङ्कनिर्दिश्य लक्षणम् । चतुरो रेचकान्वक्ष्ये नाश्यनृत्योपयोगेिन पाद्रेचक एक:स्याद्परः कररे-चकः । ग्रीवारेचक उक्तोऽन्यश्चतुर्थः कटिरेचकः । पाध्ण्यङ्गलाप्रयोरन्तर्बहिश्च सततं गतिः । नमोन्नमनेपेतः प्रोच्यते पाद्रेचक परितो भ्रमणं तूर्ण हस्तयोर्हसपक्षयोः। यत्पर्यायेण रवितै स भवेत् कररेचक । ग्रीवाया विधुतभ्रान्तिः कथ्यतं कण्ठरेचकः ।। सर्वतो भ्रमणं कट्या: कटिरेचकमूचिरे । रेचितः-पाट अझुष्टतर्जनीघातः स्कन्धप्रस्फुरणै तथा यक्ष प्रान्तं गता वाद्ये पाटं पाठान्तरे विदुः । यथा-दें थां थां दें दें न न ण झे । अङ्गुष्टतर्जनीघातः स्कन्धप्रस्फुरणं तथा। यत्र प्रान्तं गता वाद्ये पाटं तं रेचितं विदुः रेचितलक्षणम् प्रसारितोत्तानतलावुच्यते रेचितौ करौ । अथवा रेचेितौ प्रोक्तौ हंसपक्षौ द्रतभ्रमौ ।। यदा रेचेितयोर्लक्ष्मलक्षणे मिलिते इमे । प्रयोज्यौ तै नृसिंहस्य दैत्यवोविदारणे । रेफस्यात्कन्धसंचेन समंस्तोऽङ्गुलेिनात: तदा पाटो रेफसंज्ञ: प्रजायते । स्कन्धसङ्गेन सर्वामि: प्रहारोऽङ्गलिभिः सदा । यथा-नहीं जे जे रे डे टें हम्मीर हम्मीर कुम्भ लक्ष्मजा। क्षु लक्ष्मीशे तु विामान्नो द्रनैौ इम्वद्वयं पुत स्यालङ्कत जाङ्किका ग्वण्डसूच्यभिधे स्थाने तिष्ठन्नष्ट्रिश्तु वेगत आकृष्य लङ्घयतऽन्यन्न चरणेन तदा तु सा ।। लघुकेिनरा तिस्रः किंनरवंणाः स्यु बृहद्देशंसिमाधिताः । बृहती मध्यमा लध्वी त्वथासां लक्षणं ब्रुवे । अत्राहुलं नितुषः स्यात्पङ्कक्तिस्तिर्यग्यवोदरैः। पञ्चाशदङ्गलेो दैध्यें परिणाहे पडङ्गल । वैणवः खादिरो वाथ रक्तचन्दनजोऽथवा । कांस्यजा वा भवेद्दण्डो ऋजुः श्लक्ष्णो व्रणोझितः ।। दण्डमानं दधद्रर्भ सुषिरं पृथुलं समम् शाकजः ककुभस्तस्य दण्डेो दैध्य प ककुभस्य तु दण्डन्तु वीणादण्डान्तरे क्रियेत् । परिशषश्च दण्डांशस्तावान् यावति शेषेित । तन्त्रीभागस्तुरीयांशाधिकव्यङ्गलको भवेत्। इात लघ्वी समादिष्ट किन्नर्यथ परोच्यते । परिणारेऽगुळेनापि तन्त्रो स्नायुमयी भवेत् सोमराजदेव कुम्भः