पृष्ठम्:भरतकोशः-३.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या समत्तोद्भटपदा ओजःकान्तिगुणान्विता । गौडीयामिति गायन्ती रीतिं रोतिविचक्षणः । आश्लिष्टश्लथभावा तु पुराणच्छायथाश्रिता । भधुरा सुकुमारा च पाञ्चाली सा च कथ्यते । लाटीया रीतिरिन्द्राण्याः प्रीयै वीररसाश्रिता । प्रतिालेन सा गेया रागे मालवकैशेिके । सरता युगपद्यत्व प्रपटून तु रुन्थकः । घर्घरं गृह्यते सर्वा रूढा रेखाव सा मत रूपकेन योद्वाहाभोगयोगयिने द्रतम् । ततो नृत्ते ध्रुवे गीते द्रतादिलयसंयुतम् । तदा रूपकनृत्तं स्यात्तालेरूपकसंज्ञकम् । द्रतं त्वेकं लघुश्चैको मात्राषट्कं च यत्र सः । रुपकश्चतुरश्र: स्यादित्याहुस्तालवेदिनः । आलमेरपि यद्रीतं भवेदतिमनोहरम । उक्तो गायक्रभेदज्ञः सोऽयं रूपकगायक । स्वरैः पदैश्च तालैश्च गणैर्वणैरलङ्कतम्। विचित्राभोगमुद्राहं रूपकं कथ्यते बुधैः। उद्राहश्चान्यधातुः स्यान ध्रुवकश्चान्यधातुकः । मेलापकश्चान्यधातुराभेोगश्चान्यधातुकः । चतुर्धातुकमेतद्धि रूपकं कीत्यैते बुधैः। म्भः ९२५ मोक्षदेव कुम्भः गान्धवेदे रूपकालप्तिलक्षणम् रूपकस्थेन रागेण तालेन च विधीयते । प्रेोक्ता सा रूपकालाप्ति सा पुनििवधा भवेत्। रूपकालभेिदः लक्षणं च प्रतिप्राइणेिकैकान्या भञ्जनीत्यभिधीयते । विधाय स्थायमालमे रूपकावयवो यदि । प्रतिगृह्यते सा प्रोक्ता प्रतिप्राहणिका बुधः। भञ्जनी तु द्विधा गोक्ता स्थायरूपकभयुञ्जनात् रूपलिमा च नादैश्च रागस्वरसमाश्रिता या शिरोऽधिकरनेवपङ्कजाद्यङ्गमेलनविधैौ सति स्फुटम् । केचिदख दिशि मनोहरा सास्थितिर्निगदितात्र रेखिका ।। भरतकल्पलता शिरोनेस्रकरादीनामङ्गानां मेलने सति । कायस्थितिर्मनोनेस्रारिरेखा प्रकीर्तिता । अथवा अङ्गप्रत्यङ्ग सन्निवेशो यथोचितः। रेखोक्ता जनताचित्तनयनानन्ददायिनी ।। कज्जलेन यथाशोभं रेखाः शृङ्गारिणो भवेत् । कपोलफालनेत्रान्ते वलनं मसृणं समम्।। ललाटे तिलकं कार्य शुद्धं कज्जलनिर्मितम् । रेखां दद्याच नेत्रान्ते ललाटे तिलकं लिखेत् ।। भ्रवोः कण्ठे च रेखा च सभा: शृङ्गारिणो भवेत् । गौरिकैवलये...त्वै वरे गौरिकलेखिका । विद्वेषके रावणादौ भृङ्गादौ बहुधोदितम्। नालेखि तन्मया पात्रविशेषात्तत्तदुन्नयेत् । शिगेनेत्रकरादीनां युगपन्मेलके सति । कार्या स्थितिर्मनोनेत्रहरा रेखाः प्रकीर्तिताः। कुम्भ