पृष्ठम्:भरतकोशः-३.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोणेषु परितश्चापि मुक्ताजालपरिष्कृता। विहिता दैवतंस्तत्तत्स्थानभागनिवेशितै मध्ये महेश्वरः पार्श्व चतुर्मुखचतुर्भुजौ। सूर्याचन्द्रमसौ तेषां सध्यदक्षिणपार्श्वयोः तारकाः स्युस्तत्परितो देव्यस्तक्तोणगाः स्मृता वामे सरस्वतीरौ तारकावीठाकोणगा । भैरवी नैऋतेः कामगामिनी दक्षिणे पुन गोरक्षः सिद्धनाथस्तु पश्चिमे पूर्वदिग्गतः । मीननाथ उत्तरस्यां चतुरङ्गं क्रमादिमाः। देवताः पूजयेत्पूर्वं स्थानेषुतेषु भन्त्रवत् रङ्गश्रमविधि नृत्ये च तालरूपेण सिद्विनन्येन रूपतः । चार्वधिष्ठनवन्नृतं मृतमन्यद्विडम्बनम् । विप्रेश भारतीं देवीं त्रह्मविष्णुमहेश्वराम्। रङ्गं तद्देवतास्तलं वाद्यभाण्डानेि च क्रमात् । उपाध्यायं नृत्तकन्यां स्तम्भयुग्मं च दण्डिकाम् । कस्तूरिकाचन्दनादैः सामादैरनुलेपनैः । शुभैः सुगन्धिभिः पुष्पैधूपैरात्रिकैरपि। अर्चयित्वा शुभे लग्ने प्रारभत श्रमं सुधीः । स्तम्भद्वयोपरि न्यस्यत्कन्यां हृदयसमेिताम् । हस्तग्राह्यां तिरश्चीनाभवष्टम्भामदण्डिकाम् । विदित्वा चोलनं रेखातालसाभ्यं लयानपि । अङ्गादीनि पुरोक्तानि लास्याङ्गान्यखिलान्यपि । गीतवाद्यानि सुमनः शिक्षेत सुमनाः सती । अस्तोकलोकव्यापारभारजर्जरितात्मनाम् । विश्रामाय कृतं राज्ञां सङ्गीतं ब्रह्मणा पुरा । अङ्गानि तस्य सप्त स्युः सभासभ्याः सभापतिः । उपाध्यायो गायकाश्च वादकाद्याश्च नर्तकी । हम्मीरः मनो हरति गीतेन विदित्वा श्रोतुराशायम् । रङ्गं गीते विधत्ते यो रञ्जकः सोऽभिधीयते । कुम्भः रतिालो लघुर्गुरु रतिलेखाया लक्षणम् रुद्रसङ्गया कला आचे पादे तद्वद्वितीयके । मात्र दशा तृतीयेहीं रतिलेखा रते गणैः । रतेः स्थायिता प्रारम्भात् फलपर्यन्तां व्यापिनी स्मरसंवृता । संविदोरैक्यसंपत्त्या क्रोडातः स्थायिनी रतिः ।। रथचक्रचारीलक्षणम्--(देशी चारी) चतुरस्रस्थितैौ पादैौ संहतैौ परिसर्पतः। पुरतः पृष्टतो यद्वा रथचक्रा तदोदिता । स्थोद्धत नकुंटम् २थचक्रा-गति चतुरश्रस्थितौ पादैौ भलौ चेत्प्रसर्पतः। परतः पृष्ठतः पाश्र्वे रथचक्रा तदोदिता । संगीतमुक्तावली देवेन्द्रकृता चतुरश्रगमं कृत्वा संलौ चेत्प्रदर्शयेत् । पादावसेच पृष्ठ वा रथचक्रा तथा स्मृता ।। रथनेमिसमम् आदिमध्यावसानेषु दधतैौ स्वस्तिकाकृती तथा चक्रकृती तिर्यगेकदा क्रमतोऽथवा । हस्तौ विलुठितौ यस्र रथनेमिसमं विदुः । मोक्षदेव कुम्स रथोद्धतं नर्कटम् चत्वारखैष्ट्रभा: प्रोतं नर्कटं तद्रथोद्वतम् । मुनिना भरतेनाहं तदुदाहरणं त्रुवे । शारदामेितधचन्द्रशेखरं भालबह्निकब लीकृतस्मरम्। वामभागकृतकामिनीवरं भावयन्तु यमिनं महेश्वरम्।