पृष्ठम्:भरतकोशः-३.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओं नमो भूतपतये प्रेतपरिवृताय भूतदयाय सकलरूपिणे ठ इति भयानके । ॐ नमो भगवते रुद्राय ततः । क्रोधेश्वराय च नमो ज्योतिःपतंगाय सिद्धिरुद्रायाज्ञापयति सिद्धिं देहि स्वाहा इति रौद्रे । ॐ यमाय दण्डहस्ताथ समाय हुं त्रयं । ये त्रयं करुणे मन्त्रो नमोऽन्तोयं प्रकीर्तित । ॐ यमाय दण्डहस्ताय सर्वसमाय हुं हुँ ढुं यं यं वै नमः। जर्जरं ततो विघ्रविनाशार्थे पूजयेत्पुन सङ्गीतसर्बखम् श्रीरङ्गमण्डपे चास्मिन् सरसं सरञ्जकम यथेोत्तरसोपेतं प्रेक्षणीयं प्रकुर्वते । कारयान्युपश्रुण्वन्ति ते धन्याः पृथिवीतले असारे खलु संसारे तेषामेव तनूभृताम् । जीवितं च धनं जन्म सारभूतं प्रकीर्तितम्। रङ्गभूमि विलम्बितलयोऽभीष्टमानसासारितस्य तु । कलाकलापसम्युक्तो पोहनस्यार्थभागितः । समाश्चतस्रश्चतुरा नर्तक्यः पुष्पपाणयः । अन्तर्धानमथाकृत्यालंकु रङ्गभूमिकाम् । तत्रावकीर्य युष्पाणेि नमस्कुर्युः भ्रमेण त इन्द्रादिलोकपालेभ्भः परिवृत्य चतुर्दिशम् । वन्दनानेि प्रकुर्वन्ति चतस्रः परिवर्तनान् । उपोहनार्थाभिनयमङ्गद्दारैः प्रयुज्यताम्। पिण्डीं बध्नन्ति तत्रस्था: कनिष्ठासारिताश्रये ।। रङ्गभूमिपूजा अवधाय ततः कार्ये रङ्गभूमिप्रपूजनम् । पश्चिमाभिमुखी नदरम्याणां भूषणाम्बरैः । नायकाभिमुखीनां तु गायन्तीनां परस्परम्। ताले कृतावधानानां नटीनामुपवेशनय । पाश्र्वयोरुभयोस्तासां मृदङ्गानां चतुष्टयम् दक्षिणे सुरंजस्तापं पृष्ट यवनिकान्तया तन्भध्ये मण्डलस्थानं नेपथ्यं तच नीयते । तत्रोपविश्य पात्रैस्तु कर्तव्यं मृण्डलादिकम् । मुक्षेताम् मुरजस्यात्र तेनागीतस्य नाटके । ताभ्यां विनोपहामाय नाटकं जायते किल रङ्गस्थलदैवतानि रङ्गभूषणताललक्षणम् गुरुद्वये लघुद्वन्द्वं लुत्रैको रङ्गभूषण: ऽ ऽ । ऽ रङ्गमण्डपम् क्षार्थ स्निग्धरम्यायां भूमौ श्रीरङ्गमण्डपम् । प्रकृष्टं चतुररुं च शतं च परिकल्पयेत् । रङ्गमण्डलम् दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् तस्याद्य प्रकृतिं ज्ञात्वा भावं काये च तत्त्वतः । गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् । म्लेच्छानां जायते यस्तु पुलिन्दाद्याः द्विजोत्तमाः ॥ तेषां देशानुरूपेण कार्य गतिविचेष्टितम् । पक्षीणां स्वापदानां च पशूनां च द्विजोत्तमाः ।। स्वस्वजातिसमुत्थेन भावेन प्रतियोजयेत् । सिंहश्वानराणां च गति: काय प्रयोक्तभिः । या कृता नरसिंहेन विष्णुना प्रभविष्णुना जानूपरिकरं त्वेकमपरं चैव खस्थितम् अवलोक्य दिशः सर्वाश्चिचुकं बाहुमस्तके गन्तव्यं विक्रमैर्विप्राः पठ्ठतालान्तरोत्थितै शेषाणामर्थयोगेन गतिं स्थानं प्रयोजयेत् । । शेषं स्थानं प्रयोगेषु रङ्गावतरणेषु च । एवमेते प्रयोक्तव्या नराणां गतयो बुधैः ।। आतोयैर्वाद्यमानेषु यतिप्रहरणादिषु रुद्रभक्ताः खियो यद्वा पुमांसः सौष्ठवान्विताः रुद्राक्षवलयं भस्मत्रिपुण्डूः शिवरूपिणः । रङ्गस्थलदैवतानि शारश्चन्द्रप्रतीकाशाथवा बालार्कसंन्निभा। नानावणथवा रत्रनिकरैः खचिता नवा ।।