पृष्ठम्:भरतकोशः-३.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुरुरीलक्षणम् वाद्यप्रबन्धनिर्माता निष्णातो गीतवादने। स्वरेष्वन्तर्मुखत्वं च नृत्तशिक्षाविचक्षणः। अर्धाङ्गमिव नर्तक्या वादयेद्रङ्गभूगतः। बादकैः प्रेक्षेितमुखो वादनार्थं मुखर्यसै। मुपचायः अडुळीपृष्टभागं हेि नृत्तझा मुडुपं जगुः। चार्यते तेन भुडुपचारीत्यन्वर्थसंज्ञकम् । निरुक्तिमेवं केप्याहुरन्ये संज्ञां डविद्धवत् मुडुपोपपदाश्चार्यस्सन्ति यद्यप्यनेकशः । तथाप्यमूर्मया काश्चिलिख्यन्ते लोहितोदिताः। पुरःपश्चात्सदाचारी तथा पश्चात्पुरस्सरः । मध्यधक्राभिधा चारी तथैकप कुट्टिला । पदद्वयनिकुट्टाऽन्या पादस्थितेिनिकुट्टिता । पुरक्षेपनिकुट्टा व पश्चात्क्षेपनिकुट्टिता । पार्श्वक्षेपनिकुट्टान्या चक्रकुट्टनिकापरा । मध्यस्थापनकुट्या च चतुष्कोणनिकुट्टिताः। चारी त्रिकोणचारान्या तिरश्चीननिकुट्टिका । अनुलोमविलोभा च प्रतिलोमानुलोमका । पुरस्ताल्लुठिता पृष्ठलुठिता वक्रकुट्टिता । पाट्टयचरी मध्यलुठिताख्या परा तथा । श्रीमतोऽशेोकमलेनेत्युद्दिष्टाः पञ्चविंशतिः। इमा मुडुपचार्योऽथ लक्षणं प्रतिपाद्यते । मुडुपं प्रपदस्य स्यात्कम्पनं द्रतरासतः । सङ्गीतमुक्तावली देवेन्द्रकृता संप्रदायानुसरणं मुद्राहृदयरंजनी। मध्यमाङ्गष्ठयोर्योगः शेषाङ्गल्यः प्रसारिता । मुद्राइस्तस्समाख्यात:करन्यासविचक्षणैः। मोक्षदेव ९११ । अणुरित्यर्थक्षे वेोरानने तृणभावने । व चञ्च्व र्थे मुद्राइरतो नियुज्यते मुनिस्तम्भलक्षणम् योगाभ्यासजपादिषु मुनीनां निश्धलाङ्गत्वम् । मुरजकर्तरीचालयम् अंसावधिस्तनक्षेक्षाद्भान्त्वा मण्डलवृत्तिः ततो वक्षःस्थलं प्राप्तौ मुहुर्निक्षिप्य पार्श्वतः । अधस्तत्र भ्रजत्येको द्वितीयो मण्डलभ्रमः । विलोडितो यदा पश्चादुभौ हत्तौ कटिस्थितौ अन्योन्याभिमुखौभ्रान्तौ तदा मुरञ्जकर्तरी । मुरजस्य त्रिभिर्वेधैर्मध्यं गाढं प्रवेशयेत् । अस्योपकण्ठे कुण्डल्याँ बद्धव्ये धातुनिर्मिते तस वामास्यकुण्डल्यां स्निग्धां पट्टमयां भवाम् । कच्छामष्टाङ्गुलायामां सांचलद्द्वतयां शुभाम् निवेश्य दक्षिणास्येऽथ कुण्डल्यां तां निवेशयेत्।। मुरजं त्वङ्गलैरेकविंशत्या प्रतिायतिसू। कुर्यादासनकाष्ठस्य पृथुमन्तर्मनोहरम् । पिण्डमर्धाङ्गुलं प्रोक्तमङ्गलानि चतुर्दश निन्द्वस्य च वामास्ये दक्षिणास्ये त्रयोदश । प्रत्येकमात्ययेोश्चर्म कार्धमेकाङ्गुलादिकम् । चत्वारिंश रन्ध्राणामङ्कलव्यवधानतः ॥ कुर्यादोमूत्रिकावन्धे रन्ध्रनिक्षिप्तकर्करैः । मुरजे मध्यमेतस्य त्रिभिर्वत्रैतु बन्धयेत्। कुण्डलीद्वितयं प्रान्ते कृत्वा कच्छां निबन्धयेत् लेपयेद्वदनद्वन्द्वं भक्तिमिश्रेण भस्मना । टकाश्च धिकारश्च धोङ्कारष्टन्थकारक नकारश्च सदोङ्कारः पाटवर्णा मृदङ्गजा