पृष्ठम्:भरतकोशः-३.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथुनम्--(नक्षहस्त व्यत्याभिमुखीभूतौ स्ची मिथुनभाजने। एकः छूरश्चेद्न्यस्य स्कन्ध निवृत्तस्सन्निजे पार्श्व क्रमाद्विहितभण्डलः । मिर्थोऽसदीक्षाबाह्य तत्कथ्यते चालयं तथा। कृत्वा धने कल्पनं तु दायेन्मिश्रक ईरितः। खरैः पाटैस्तथा तेनैर्यत्रोद्वाहधुवै कृतौ । तन्मिश्रकरणं प्राह मोक्षदेवः स्फुरद्यशाः। रागे रागान्तरच्छायां श्रियन्दोषवर्जितः। प्रवीणत्वेन यो गायन् बुधैर्मिश्र उदाहृतः । सारङ्गनाटसौराष्ट्रसावेरीशुद्धचौलिका। मालवश्रीश्ध तोडी च ततो घण्टारवोऽपि च ।। नादरामक्रिया सिञ्जि मुखारी मेचबौलिका। छशालरागाः कथिताः ततो मङ्गलकौशिका ? ॥ रागः केवला शुद्धवसन्तोऽपि प्रयुज्यते । केदारगौलसासन्तौ पाडिस्थानं ततःपरं । मधुमाधविका पश्चादुपरागा इति स्मृताः। श्रीनम्-राशिहस्तः) त्रिपताकाह्वयौ हस्तौ चान्योन्यमुखमिश्रितौ। स्थापितावग्रभागे तु मीनार्थे सुप्रयुज्यते । कुत्तारलक्षणम् लघुतचतुष्कं च गुरुरेको मुकुन्दके। } ० ० ० ० ऽ मोक्षदेव कुम्भः सोमराजदेवः ! मुकुलो विरलीभूतेऽप्यलपङ्गाकरश्च यः । मन्त्रशाक्तौ तथा सम्यग्भागधेयानुभुग्जने । मुक्तजानूत्कटस्यैव ज्ञान्वेकै भूमिपृष्टगम् हवने सान्त्वने चैव सज्जने साधुकर्तृके । प्रसाद्ने मानिीनां विनियुक्त महर्षिभिः । स्वराणां मेोचनं व्याप्त मुक्तेति परिकीर्तिता। उभयेोश्च परित्यागात्तथैकान्तरघात क्षणे क्षणे कलासश्च भुक्ताख्यस्स उदाहृतः । वृत्तमाल बुधैर्मुक्तावली ज्ञेया छन्दसा वर्जितैःपदैः निबद्धेः केनचिद्वत्तवन्धेनावृत्तबन्धिनी ।। युग्मिनी मृत्युग्मेन निबद्धा परिगीयते। भ्रन्थिता बहुभिवृत्तिमाला स्मृता बुधैः । मुस्रः ठन्भः मुक्तावलिव्यतिरिक्तत्रयाणां टेङ्गीण विभागः तल्लक्षणानि च हित्वा मुक्तावलीं तिस्रो भवन्ति विविधाः परा:। गणिका वर्णिका चान्या मातृका परिकीर्तिता । गणेिका गणिकैर्तृतैर्वर्णजैर्वणैिका मता । मात्रिका मातृकैतैर्नब भेदा भवन्त्यमी। मोक्षदेवः असेिं ललाटे दधती मुखान्तं नानाविधाय स्फुलेिका:सुमुक्ताः। प्रभाति सूत्रेण स नृत्यपणिर्यखाद्रुतोक्ता मुखगुम्फिनीयम्। नागेन्सी मुखराग रसानुशायिनी सम्पत् पदार्थाः सम्प्रकाशते तामात्मस्थां व्यनक्त्यत्र मुखरागो रसे रसे । . , स चतुर्धा रमृतो राज्ञा पूर्वः स्वाभाविकस्तथा।। कुम्भ