पृष्ठम्:भरतकोशः-३.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विस्तारतस्त्र्यङ्गलया स्वर्णादिकृतया तत । वेष्टयेत्पटहं कण्ठे तया पत्रिकया दृढम्। खाद्ये कायस्य यचर्म पशेोस्तत्कवलं स्मृतम् । कृतान्तःसुषिरानेन घनेन वदनद्वयम् । पिदध्यादस्य वदने दक्षिणे कवलं पुनः। सर्वतो विहितः छिद्रं विदध्याद्वाद्यसिद्धये ।। गुणैः सुषिरनिक्षेपैः गाढमाकृष्य यत्नतः । वामवल्कस्य वलये सप्तरन्ध्रनिवेशितान् गुणानाकृष्य सुदृढं यथास्थानं निवेश्य तत्। वामस्य कवलं तप्त सप्तछिद्रनिवेशितैः। तैर्गुणै: स्वर्णकलशानावेष्टय विधिवत्सुधी दक्षिणास्यस्य वलये लोहे प्रक्षिप्य मध्यत सम्यक्कृटैस्तु सुद्वै: वलयै गाढनां नयेत्। कच्छाकटीचेष्ठनाथ सांचलं बध्यते ढा । इत्येवं मार्गपटहो लक्षेितः शास्रलार्गतः । मार्गलक्षणम्--(अभिनयः) नाट्यवेदप्रवृत्तत्वाद्भरतादिमहर्षिभिः । सद्भिः सवारितत्वाच भार्गमाहुरिदं बुधाः । दक्षिणो वार्तिकश्चित्रेो ध्रुवश्वित्रतरस्तथा। अतिचेिन्नतमश्चेति षणमार्गाइशास्रचोदिताः ।। अनुघर्षणकश्चैव स्वरश्चापि प्रकीर्तितः । धर्मादिसाधनं नाट्य सर्वदुःखाफ्नोदकम् । अनुसेवध्वमृषयस्तस्योत्थानं तु नाटकम्। वाग्भिरहैर्मुग्रसैर्यः भक्त्वाभिनयेन च। कवेरन्तर्गतं भावं भावयन् भाव उच्यते । शुद्धाः समिपाः शुद्धो ध: पतादिसमध्यकी मेळे माध्वगौळस्य रागस्यापि तदा भवेत् । भ। नृत्तराली ९०९ नियोध्या दीपादौ तु सङ्कीर्णत्वमुपेयुः । निधहेत्वौडुवत्वेन विनाप्यल्पेन केनचिम्। एषौड्वेन विज्ञेया नानामतविचारतः । पूर्णा षङ्कजस्रयोपेता मालवश्रीः सदा भवेत्। रिघाल्पा रसश्रृङ्गारवर्धनी वितरञ्जनी । भाली-विभाषा तथा मतक्षमुनिना भिन्नषदजे समीरिता र्णाशप्रहन्याप्ता धैवता भूयसी पुनः। सरिमैश्ध प्रयोगाहः टक्षकैशिकसंझिनः । रागस्य साम्ययोगेन विभाषा मालवाभिधा । बडूजग्रामे टकरागे भाषा भालविका स्मृता षड्णाशअह्णन्यास चार्षभेण विवर्जिता । औडुवा षड्जगान्धारपञ्चमैदीप्तिमागता । भाषेयै मालवीनाम योज्या वाञ्चलहे बुधै मालवादेः पञ्चमस्य टक्षरागस्य मिश्रणात् ॥ गतिं गुम्भितं चैव वेष्टितै लम्बितं तथा। माल्यं चतुर्धा केशान्तं दृश्यादृश्यं तु गकम् । केशोपरिष्टात्तत्प्रथितं पुष्पगुम्भितकै तु तत् । चेष्टितं यत्तु मालाभिः तत्तु वेष्टितमुच्यते ।। विलम्नितं वेणिचूडाकण्ठेष्वालम्बिते तु तत्। गर्भितं तु द्विजातीनां विटादीनां च गुम्भितम् ।। जतराणां धम्मिलभाजामावेष्टितं भवेत् । वेणिच्युताग्रकण्ठेषु लम्बितं स्याद्यथोचितम। पदेषहरेः केशी बहुगुञ्जादिभिर्युता । निष्पाशानां तु कर्तव्यं नीलचामूरगुम्भितम् । वः