पृष्ठम्:भरतकोशः-३.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणं वलितोरु स्याद्वलितं च ततःरम्। पदापविद्धं च ततो दोलापादं समाश्रयेत् ।। पाक्रान्तै परिवृतं सिंहविक्रीडितं ततः । एलकाकीडितं पश्चात्कटिच्छिन्नमतःपरम् लवमिः करणैरेभिनिर्मितः कुम्भभूभुजा। माधवप्रियसंक्षोऽयं प्रयुक्तो भावार्चने ।। माधुर्यम्-(पुरुषस्य) निकारहेतौ वहतेि विद्यमानेऽपि चेतसः। स्वाभाविकप्रसादोऽपि तन्मधुमितीरितम् ।। युः षट्पंच चतुश्चिद्विमितामात्रायुताः कलाः । अत्युक्तायास्तु चत्वारो भेदा रतिगणाः मता सत्र ये लघुपूर्वाः स्युस्तेषु प्रगधिकै लधु। अझै भध्याभवा भेदः प्रोक्तास्ते मान्मथा गणः । मोक्षदेव अप्तासितो िवयुक्तश्च प्रस्ताख्यश्चुतौ परौ । स्वस्थाविति नवोलासोछासनिश्वासनोदितौ । समौ भ्रान्तो विलीनश्चान्दोलितः कम्पितः परः ।। स्तम्मितोछुसनिधाससूत्कृतानि च सत्कृतम्। एवं दशविधः प्रोक्तो मारुतः कैश्चिदातै सप्रवृद्धस्तु निःश्वासः क्ष्मादिषु नियुज्यते । मारुती---(कला) तुर्विलासेषु शिरो निधाय नभोगतैर्यन्न कराङ्किपत्रैः। पत्राणि चेोद्धामयतो हेि सैव प्रेोक्ता कलेयं किल मारुतीति। क्षारैः गदितां शम्भोः प्रयुक्तां भरतादिभि गान्धवं वाद्नै नृयं यन्मार्ग इति स स्मृतः । सङ्गीतनारायणे ९०८ आलापादिनिबन्धो यः स च मार्ग: प्रकीर्तितः नानादेशसमुद्भवाश्च ललनास्ताभिस्ततः शिक्षिता: ताभ्योऽप्यत्र परंपरागतमिदं लोकप्रतिष्ठामगान् । पार्थायैतदुपादिात्पुनरिदं गन्धर्वलेोकाधिपः श्रीमांश्चित्ररथस्तदेतदखिलं मारभिधे तत्वतः । अतिवित्रतमः प्रोक्त: तालमार्ग इति स्मृतः । मार्गाः युस्तत्र चत्वारो धुवश्चित्रश्च वार्तिकः । दक्षिणश्चेति तन्न स्याम् ध्रुवके मात्रिकाकला ॥ शेषेषु द्वे चतस्रोऽष्टौ क्रमान्मात्राकला भवेत्। ध्रुवकापतिता चित्रे वार्तिके त्वादिमे उभे । द्वे चान्तेऽपि प्रयोक्तव्ये क्रमादष्टौ च दक्षिणे । नन्वत्र प्रत्ययैकार्थे मार्गदेशीति का भिधा । उच्यतेऽत्र तदैक्येऽपि ये यत्र वेिनियुज्यते । विवक्षावशतो ब्रूते सर्वमप्यमिति स्थितम् । मार्गपटह सवितस्तिकरद्वन्द्वे दैट् स्यात् परिधौ पुनः । षष्टयङ्गलेो मध्यदेशे पृथुः नदिरदारुण । उत्तमो वीजकाष्ठादिकृतो धानुमयोऽथवा । दक्षिणं वदनं तस्य स्यात्साथैकादशाङ्गलम् ।। वामं तु वदनं कार्य साधैर्दशभिडुलैः। दक्षिणे वदने तस्य वलयं लोहनिर्मितम् । वामे च वलयं वक्त कार्य वलीममुद्भवम् । षाण्मासिकस्य वत्सस्य मृतस्यानाय्य पारिकाम्। तयावगुण्ड्य वलयं वामं बलीसमुद्भवम् । अङ्कितं सप्तभिश्छिद्रेः शून्यभभूतेरवढम् (?)। तन्न सप्तसु रन्श्रेषु निक्षिप्रैः सूक्ष्मदोरकैः। कळा: सप्त भादिधातुभेदविनिर्मिता ।। मः मभः