पृष्ठम्:भरतकोशः-३.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलभुरजयोः भेदः भईलमुरजयोः भेद लयेोदशाङ्गुले वामे मुखे स्याद् द्वादशाङ्गुलः। दक्षिणे तु मुखे धीरै; मर्दलः परिकीर्तितः ।। मुरजोऽष्टाङ्गलो वामे दक्षे सप्ताङ्गलो मुखे । अङ्गयोध्र्वकालिङ्गयभेदात्सरिसा परिकीर्तितः ।। तदुक्तं भरतेन हरीतक्याकृतस्वन्ते यवमध्ये तथेोध्र्वकः । आलिङ्गयश्चैव गोपुच्छसदृशः परिकीर्तितः ।। मलयः-तालः वणैश्च सप्तदशभिरंघ्रिः शृङ्गारके रसे । कमलो मलयाख्ये चैवाचं वृद्धिकरः परः । भलयाख्यो भवेत्ताले गुरुर्लधुरथो गुरुः । भछारीराग मलारी सपहीना स्याद्रांशान्यासधैवता । औडुबा पैरवीयुक्ता वर्षासु सुखदा सदा गौरीकृशाकोकिलकण्ठनादा गीतच्छलेनात्मपतिं स्मरन्ती । आदाय वीणां मलिना रुदन्ती भलारिका यौवनदूनचित्ता ॥ ध नि स रेि ग म ध धैक्तांशग्रहन्यासः षड्जपञ्चमवर्जितः। मल्हारो गीयते प्रातर्गानविद्याविशारदैः। पत्रयेण युता प्रातर्मल्हारी रिविवर्जिता। वर्षास्वपि विशेषेण प्रगेया सुखदायिनी । हरितालादिसामग्री मसी चैव तु वर्णिका । मुख्यता हरितालस्य वर्णिकायाः परिहे । हरितालविहीना तु नैव सिद्धप्रदा मसी । हकारः शङ्करः प्रोक्तो रेफो वह्निसखो मतः । इकारश्च तकरश्च सर्वविघ्नविनाशानः । आकारो दृहिणाश्चैव लकारो लय उच्यते । गान्धर्ववेदे कुम्म ९०७ एते देवगणा नित्यं हरिताले उयवस्थिताः । धर्भिकाग्रहणे उस्या हरिताल: प्रशस्यते । मन्त्रोऽयं कथितो वेदे हरितालाभिमन्त्रणे । वर्णिकाग्रहणार्थस्त्वं निर्मितेऽसेि धरातले । सर्वसिद्धप्रो नाट्य सर्वदेवैश्च वन्दित सर्ववित्रेोपहः साक्षात्सर्वदेवमयस्तथा। तस्मात्प्रयच्छ संसिद्धिं हरिताल नमोऽस्तु ते । निस्साण इति विख्यातं महानादं भयंकरम् । माक्षभिरष्टभिर्मागे वार्तिके सकलः पुनः । चतुष्कलः तृतीयस्यां कलायां दक्षिणे पथि ।। प्रयोज्या मागधीगीतिरियमुक्ता महीभुजा। इति पक्षान्तरेणोक्ता भागधीगीतिरुत्तमा । तत्र स्यान्मागधी चित्रे पदैः समनिवृत्तकैः । गीर्वाणमुखभाषाणां पदं मातुरितीरितः । धातुमातुसमुत्पन्ने गीतमेित्युच्यते बुधै । मातृकालक्षणम् देशीमार्गगतैस्तालैश्रिा सा गीयते सदा । निबद्धा चानिबद्धा च द्विविधा स्यात् त्रिधापि सा । निबद्धा पद्यबन्धेन गद्यबन्धेन चेतरा । गातव्या गीतशास्रशैर्जन्मद्वयशुभप्रदा । वेदान्तन्यायमीमांसापुराणजननी यतः । अतोऽसौ गीयतेऽशेष मोहप्रत्यूहनाशिनी ।। सोमराजदेव वामे तु शिखरं कृत्वा दक्षिणे मृगशीर्षकम् । मात्रार्थे विनियुज्येत कीर्तितो भरतादिभि सङ्गीतसूर्योदये