पृष्ठम्:भरतकोशः-३.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टितो स्थापिनोंऽश्रेिष्ठठितश्च निकुट्टिता समादिष्ठ तदो मध्यलुठिता ऋतवेदिभिः । कुट्टयित्वा च विन्यस्य भ्रमयित्वा न्यसेत्ततः निकुट्टयेत्ततः स्थाने मध्यवका प्रकीर्तिता । मध्यस्थै वस्तु न चातिमाखसन्तुष्टो न चान्यं तु जुगुप्सित भध्यस्वभावमासाद्य मध्यस्थं वस्तु निर्दिशेत् ॥ साधारणं तु गमयोः श्रुतिथुग्मपरिग्रहात्। मध्यामाद्यन्तः संश्रित्य श्रुतियुग्मं मौ स्वरौ। गृहीतं तव विज्ञेयं मध्यसाधारणं बुधै यदत्र मध्यमस्योतं बुधः साधारणं स्फुटम् । तत्र मध्यम एव स्यात्तदिति प्राज्ञ संमतम् स्थानाद्यत्च्युतः स्वीयं स्थानमप्राप्तवान् स्वरः । साधारणं तु तद्भावे भावप्राधान्यतः स्मृतम् । कुट्टितः प्रथमं पादः पुरः एश्चान्निवेशितः। मध्ये निवेशितश्चायै पुनस्तत्रैव कुट्टतः। अध्यस्थापनकुटाख्छा चारी वान्वर्थलक्षणा । परस्परं निरसौ तावेव सदृशौ च यौ। मध्यस्थौ तौ तयोरंशो नष्टदेशाख्ययोर्यथा ।। मन्द्रगति मन्द्रस्त्वंशपरो नास्ति न्यासे तु द्वैौ व्यवस्थितैौ । गान्धारे न्यासलिङ्गेतु दृष्टमृषभधैवतम् । तारभन्द्रप्रसन्नरुलू ज्ञेयो भन्द्रगतस्य च लङ्गवित्वा परान्मन्द्रात्परस्तारगतिं गतः ॥ येमभूपालः , कुम्भः चतुथ्र्यापि पुनस्तन्य भन्दूमध्यभयुक्तथा। षट्सु तास्वपि सारीषु भवेयुः क्रमश: स्वराः । षड्जः पतादिरेित्येते प्रोक्ता मन्द्रस्वरा मया। पुरोदितानुसारीषु तन्त्रीभिश्च चतसृभिः । अनुमन्द्रस्तथामन्द्राः प्रेद्दिष्टास्ते स्वयंभुव स्वीयकल्पनया नोक्ताः प्रामाण्यं तेषु विद्यते । गुरुणा मे यथेोद्दिष्टा वीणायां सुप्रपश्चिताः । नृणामुरसि मन्द्रस्तु द्वाविंशतिविधेो ध्वनिः । स एव कण्ठमध्ये स्यात् तार: शिरसेि गीयते ।। उत्तरोत्तरतारस्तु वीणायामधरोत्तरः । इति ध्वनिविशेषास्ते श्रवणाच्छतिसंज्ञिता । तद्वन्द्वै गुरुश्चैकस्ताले मन्मथसंज्ञके । (० ० ।) प्रथमं दुग्गविग्गिस्यादन्ते धों गुडुधों गुडुः । धीं तकिटधणं मये मरालस्तु प्रकीर्तितः । मराललक्षणम्-देशीचारी नन्द्यावर्तस्थयोरङ्कयोः पाणिपादाप्ररेचनम् । पुरः प्रसारिते यत्र सा मराला प्रकीर्तिता ॥ नन्द्यावर्तासनाङ्गी चेत्पाध्ण प्रपदरेचितौ । पुरः प्रसरितौ चारी मराठा साभिधीयते । वादको मुखरी चान्यः प्रतिमुखरिकृततः । गीतानुगश्चतुर्थस्तु बुधैर्माईलेिको मतः ।। कुम्भः मोक्षदे