पृष्ठम्:भरतकोशः-३.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृगीव चकिताङ्गेय स्नुरागमतोरमा प्रोक्ता मृगगतिः सैव नित्यसौन्दर्यवर्धिनी ।। संगीतमुक्तावली देवेन्द्रकृता मृतिः-व्यभिचारिभावः शरीरात्प्राणसन्त्यागो मृतिर्भवेत् । बीजवृक्षशरीरोऽयं कर्करैस्सुदृढीकृतैः । चर्मवद्वर्तृलोपेतैौ ब्रह्मणा निर्मितः पुरा । एकविंशालायामे मध्ये किश्चित्पृथुर्भवेत् । मन्वङ्गलमुखं वामं दक्षिणास्य त्रयोदश । एकाङ्गलाधिके वक्ती चर्मणी वर्तुले घने । मध्ये तयोश्च रन्ध्राणि चत्वारिंशात्पृथक् पृथक् । प्रान्ते रन्ध्राणि कुर्वीत तेषामङ्गुलमन्तरम् । तेषु रन्धेषु वधं च सावरी तु ततो न्यसेत्। तस्मिन् वधे तु प्रोतव्या विवरात्करात्मिका अधश्चोऽर्ष च कर्तव्या इोदरनिदर्शनी ।। तत्र गोमूत्रकाबन्धं द्विरन्न्ने संमुखं न्यसेत्।। प्रान्ते कुण्डलते कायें कच्छाबन्धनहेनवे । तल कच्छां विनिक्षिप्य सव्यतो द्विगुणे न्यसेत् ।। प्रोतां द्विगुणितां कक्षां वध्रमध्वां द्विरंवलाम्। कुवति यस्य तन्नाम मृदङ्ग इति कीर्तितम् ।। मृदङ्गायति मध्ये सूक्ष्मलया प्रान्ते स्थूलो ज्ञेया पिपीलिका पिपीलिकाविपर्या स्यान्मृदङ्गायतिरुच्यते मृदङ्गलक्षणम् तत्रादावुच्यते लक्ष्म मृदङ्गस्य क्रमागतम्। रक्तचन्दनतो बीजवृक्षाद्वाखादिरादपि ।। वर्णाक्तसांस्थते वापि मृदङ्गः क्रियते बुधै एकविंशत्यङ्कलः स्याद्दध्यें भध्ये पृथुर्महान् । हरीतक्याकृतिः पिंडे स्यादधडुलसंमितः। अङ्गुलैर्मनुभिर्वामे वदने दक्षिणे पुनः ॥ शुभर ९१४ | बहीन्दुनिर्मितशिाद्डुलेो देध्यैतस्तु य । अङ्गली नमित: पिण्डे वामास्ये द्वादशांगुलः । दक्षिणस्योरुपिण्डेऽस्य साधैरेकादशाङ्गलैः तत्कलेबरमादाय मलं कृतवान् प्रभुः । रक्तचन्दनपिण्डेन खादिरस्य च वा पुनः । निर्दोषेणान्यजेनापि कारयेन्मर्दूलं सुधीः । चतुर्दश तु वामास्ये दक्षिणे तु त्रयोदशा । मध्येऽधाङ्गुल्युन्नमितं कुयोद्वतं तु भर्पलम् । तन्मध्ये कोटरं वृत्तं रन्ध्राकारेण कारयेत्। चर्मत्रययुते चक्रे द्वे कृत्वा तु ततः परम् एकस्य मध्यमे भागे च्छेद्योद्वदशाङ्गलयु तवकं योजयेदन्यचर्मणा चक्ररूपिण चक्रान्तयोः प्रकृति द्वात्रिंशन्नेत्रवृन्दकम् ।। तद्रामास्ये क्षिपेचक्रमन्यस्याद्यांतिमाजने द्वादशाङ्गुलमात्रं तु वर्धयेद्वर्तुलाकृतिम् ।। मेलयित्वा त मध्येन चक्राकारेण चर्मणि । तद्दक्षिणात्ये निक्षिप्य चक्रबन्धं प्रकल्पयेत्। चङ्गलद्वयसेनाथ चतुर्धान्येन चर्मणि चक्रद्वये दृढं गृह्यन्नेतेषु च यथाक्रमम् ।। एकाङ्गलप्रमाणेन तथान्येनाजिनेन च । तत्सन्नादविधानं यत्त संस्कारं प्रकल्पयेत् एतलक्षणसंयुतं नन्दिकेश्वरदेवतम् गीते नृत्ते मर्दूलं तु वादयेत्तालकोखेिद । मृदङ्गस्वरूपम् निदषबीजवृक्षोत्थो मृदङ्गः परिकीर्तितः। रक्तचन्दनजो यद्वा रवादिरो वाथ चन्दनः । पिण्डमर्धाङ्गलं तस्य पृथुमध्यं मनोहरम्। अङ्गुलरेकविंशत्यो दैध्र्यमानमुदाहृतम् । चतुर्दशाङ्गुलानि युवामास्ये तु त्रयोदश। दक्षिणात्ये द्वयोधर्म देयमेकाङ्गलाधिकम् । कुम्भ