पृष्ठम्:भरतकोशः-३.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ते च घनत्वाविज्ञेया येन्नान्त:सारसंभृताः। भेदः-वाद्यम् लयसैधाञ्चिधा भेद: पाटैः स्यात्सर्ववाद्यजैः । कश्चिदन्याङ्गजः पाटः कश्चित्यात्तदुपाङ्गजः । कश्चिद्योगेन िनष्पक्षस्तैत्रैिः पादपूरणैः । सार्धहस्तमितायाभा वदने हस्तसंमिता । ताग्रेण निर्मिता कार्या वक्तूयोर्वलये पुनः । चर्मनद्धे छिद्रयुक्त रज्ज्वा गढं नियन्त्रिते । मध्ये बद्धा सूत्रबन्धैर्दक्षिणे वदने पुन । दक्षिणस्थेन कोणेन वामे वामेन ताडयेत्। उकारपाटवर्णाद्या भेरी भीरुभयंकराः । गम्भीरोद्भटनिस्वना वाद्या राजेन्द्रशासनात् । केचिद्वेदं धटान्पाटानत्रेच्छन्ति महाधियः । यदीयांशप्रहन्यासाः षड्ज एव निगद्यते । रिपास्तो भैरवो रागः प्रभाते स प्रगीयते । धैवतांशयहन्यासी रिपहीनो ध सान्तकः । भैरवः स तु विज्ञेया धैवताधिकमूर्छना ।। विकृतो धैवतो यक्ष भैरवः परिकीर्तितः । ध नि स ग म ध गान्धारकः शशिकलाकलितत्रिनेत्रः । भास्वत्रिशाळकर एष नृमुण्डधारी । शुभ्राम्भरो जयति भैरव आदिरागः । ध नि स ग म प म भव्य कायै रागांशको यो वै कारणे दृश्यते छवि । स कायो भैरवेऽस्ति भैरव्यंशो यथार्थतः । कुम्भः } ९०२ सङ्गीतदर्पण कुम्भः । कुम्भ: | मयूराभिधहस्ते तु मृध्यमाकुञ्चित! तले। नान्ना श्लिष्टमयूराख्यो भौमार्थे संग्रयुज्यते । भैौमचारिका समपादा स्थिरावर्ता शकटस्यादि ... द्विधा । अध्यर्धिकाशेषगतिरेलकाकीडिता तथा । स्पान्दिता च ... वद्या च जनिताभेिधा । संसी सरितमतलिमतल्युस्यन्दितार्धता उद्वृते चेति कथिता भौम्यः षोडशा चारेिकाः । सङ्गीतनारायणे भ्रमर भ्रमरः सूरिभिः प्रोक्तः समस्ताङ्गलेिताडनात्। -ौडुकपाट भ्रमरो भ्रभभङ्गीमिः सर्वाङ्गलेिसमाहते यथा भोणं खु खु णं खद्दणं डें द्र डे द्रण इ ण वाकरें झ गुरुरेको भवेद्यत्र सन्निपात: स कथ्यते । भ्रमरः प्रतिमण्ठोऽसौ विद्वद्भिस्तेन गीयते । सन्निपाताल: ऽ आक्षिप्ता यत्र कुर्वाणः सममुद्वेष्टयन् कर जङ्घयोः स्वस्तिकं कृत्वा कुर्वीत भ्रमरीं ततः ।। उल्बणौ वा करावेव द्वितीयाङ्गे पुनर्विधिः । भ्रमरं तद्बुधैज्ञेयमुद्धतस्य परिक्रमे । भ्रमर्यालक्ष्म चान्यत्र वक्ष्ये लक्ष्यानुसारत उत्प्तभ्रमरीचक्रभ्रमरी गरुडाभिदा ।। अथैकपादभ्रमरी कुञ्चितभ्रमरी तथा । आकाशभ्रमरीचैव तथान्या भूचरीति च । भूमध्यक्षिप्तविज्ञेयः नाट्यशास्त्रविशारद ।। कुमः गान्धर्ववेदे . अशोक