पृष्ठम्:भरतकोशः-३.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रमेित विधत्ते येो भ्रमै स्थायै स्वरेषु भ्रमितस्तु सः । निगद्यते स सूक्ष्मान्ते यः क्रमेणाल्पतां गतः । सूचीहस्तस्त्वंसदेशे कुञ्चितो वीक्षितो यदि। भगिन्यां सोद्रे चैव युज्यते भरतागमे । भ्रान्तः स भ्रान्तः (?) भ्रमणात्प्रथमे प्रियसङ्गमे मङ्गलः---ताल न द्वयम् मङ्गलारम्भलहरी सङ्गीयते द्भिरुद्राहो ध्रुवाभागौ सकृद्यदि पुंस्त्रीसकृत् ध्रुवोद्वाहौ मङ्गलारम्भ इत्यसौ। मठे लघुचतुष्कं स्याद्भगणश्रेति चापरे (॥ऽ ।। गुरुर्लघुगुरुश्चाव व्यवहारे तु दृश्यते (ऽ। ऽ) आद्यन्तयोर्लघूमध्ये द्रुतं च चतुरश्रकः मात्रा दश जगुर्यत्र स मठ्यः परिकीर्तितः ।। मणिबन्धे यदैकस्य करोगे विलुठितोऽपरः। बहिर्मण्डलतः स्थित्वा तथान्तर्मण्डलस्तदा । यस्मन् प्रवर्तते तत्यान्मणिबन्धगतागतम् । भरत मणिबन्धासिकपाख्यम् हस्ताबुद्यम्य युगपक्रमाद्वा स्कन्धयोर्यदि । विलेोलनं विधायाथ कूर्परस्वस्तिकात्मना । म्क --. ल्यल ॐ मोक्षदेवः ल्प | तत्रैव लेोधयित्वाथ बहिरन्तश्च मुष्टितः । दुतं निविश्य लुठनाञ्चक्राकृतिविधम्धिनः। तद्न्यस्मिन् क्रमाद्धस्त .. परस्य लीलया यत्र समुत्क्षेपो विधीयते । मणिबन्धासेिकषख्यं तदा सद्भिर्निरूपितम् ।। मण्ठकतालभेदाः -तलक्षणानि च जयप्रियः कलापश्च कमले मङ्गलस्तथा सुन्दरो वडभन्नेव मण्ठकाः षट् प्रकीर्तिताः ।। जगणेन रसे वीरे सण्ठकः स्याज्जयप्रियः। कलापे स्यादूसो हास्यो नगण: सविरामकः ॥ विरामान्तदूतद्वन्द्वालघुना कमलेो मत शृङ्गरे मङ्गलेो मण्ठो भगणेन प्रगीयते । सुन्दरः सगणेन स्याच्छङ्गाररससंयुतः। करुणे वलभः प्रजैः रागणेन प्रगीयते । लक्ष्म तन्मण्ठकादीनां शादेवमतोदितम् । मण्ठस्य सलूकृद्वत्येदुद्वाहो मण्ठतालतः। द्वित्रिश्चतुर्वा धुवक आभोगस्त्वसकृततः ।। विचित्रहस्तकैन्यसं धुवाद पुनराचरेत्। योज्यं तदा भण्ठट्टत्यं सौष्टवाधिष्ठितं मनः । सकृद्वेवितहस्तश्चेत्त्यक्त्वा स्थानं च सम्भ्रमात्। मण्डल। सा विनिर्दिष्टा द्विधान्या सा प्रकीर्तिता ।। मण्डलाभरणम् अभ्यन्तरप्रवेशेन परिभ्राम्य तु चक्रवत् । पश्चाद्विलोडय दोलावस्क्रियया पार्श्वयोर्यदा । प्रातिलेभ्येन यद्धेदं भण्डलाभरणं तदा । मंण्डिका तु डकैव सायामा षोडशाङ्गला । अष्टाङ्गुलमुखी मध्यपरिधौ षोडशाङ्गुला । वभ्रार्गलाभ्यां रहिता भवेदुत्कंक्षके त्विह। मध्यमं च किक द्वन्द्वमुत्कक्षे चाञ्चलीद्वयम्।।